Narmada Ashtakam (नर्मदा अष्टकम)


Sabindu Sindhu Suskhal Tarang Bhanga Ranjitam
Davishatsu Papa Jat Jaat Kari Vari Sanyutam
Kritant Doot Kaal Bhut Bheeti Hari Varmade
Twadiya Pada Pankajam Namami Devi Narmade ॥ 1 ॥
Twadambu Leen Deen Meen Divy Sampradaayakam
Kalau Malaugh Bharahari Sarvatirth Nayakan
Sumasty Kachchh Nakr Chakra Chakravak Sharmade
Twadiya Pada Pankajam Namami Devi Narmade ॥ 2 ॥

Mahagabhir Neer Pur Papadhut Bhootalan
Dhwanat Samast Patakari Daritapadachalam
Jagallye Mahabhaye Mrikundusunu Harmyade
Twadiya Pada Pankajam Namami Devi Narmade ॥ 3 ॥

Gatan Tadaiv Mein Bhayan Twadambu Vikshitam Yada
Mrkundusunu Shaunaka Surari Sevi Sarvada
Punarbhavabdhi Janmajan Bhavabdhi Duhkh Varmade
Twadiya Pada Pankajam Namami Devi Narmade ॥ 4 ॥

Alakshalaksh Kin Ramrasuradi Pujitam
Sulaksh Neer Teer Dhir Pakshilaksh Kujitam
Vashishthashisht Pippalaad Kardamaadi Sharmade
Twadiya Pada Pankajam Namami Devi Narmade ॥ 5 ॥

Sanatkumar Nachiket Kashyapatri Shatpadai
Dhritam Svakiya Maneshu Naradadi Shatpadai:
Ravindu Ranti Devdev Rajkarma Sharmade
Twadiya Pada Pankajam Namami Devi Narmade ॥ 6 ॥

Lakshlaksh Lakshpapa Laksh Saar Sayudham
Tastu Jivathu Tu Bukti Mukti Daakam
Viranchi Vishnu Shankaram Swakiyadham Varmade
Twadiya Pada Pankajam Namami Devi Narmade ॥ 7 ॥

Ahomrtam Shruvan Shrutam Maheshakesh Jatate
Kirat Soot Vadaveshu Pandite Shathe Nate
Durant Paap Taap Hari Sarvajantu Sharmade
Twadiya Pada Pankajam Namami Devi Narmade ॥ 8 ॥

Idantu Narmadashtakam Trikalamev Ye Sada
Pathanti Te Nirantaram Na Yaanti Durgatim Kada
Sulabhya Dev Durlabhan Maheshadhaam Gauravam
Punarbhava Nara Na Vai Trilokayanti Rauravam ॥ 9 ॥

Twadiya Pada Pankajam Namami Devi Narmade
Namami Devi Narmade, Namami Devi Narmade
Twadiya Pada Pankajam Namami Devi Narmade
नर्मदा अष्टकम - हिन्दी में पढ़ें
सबिंदु सिन्धु सुस्खल तरंग भंग रंजितम, द्विषत्सु पाप जात जात कारि वारि संयुतम, कृतान्त दूत काल भुत भीति हारि वर्मदे
Mantra Ka Mool Roop: Shri Narmadashtakam
सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं
द्विषत्सु पापजातजातकारिवारिसंयुतम् ।
कृतान्तदूतकालभूतभीतिहारिवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥1॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं
कलौ मलौघभारहारि सर्वतीर्थनायकम् ।
सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥2॥

महागभीरनीरपूरपापधूतभूतलं
ध्वनत्समस्तपातकारिदारितापदाचलम् ।
जगल्लये महाभये मृकण्डसूनुहर्म्यदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥3॥

गतं तदैव मे भवं त्वदम्बुवीक्षितं यदा
मृकण्डसूनुशौनकासुरारिसेवि सर्वदा ।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥4॥

अलक्षलक्षकिन्नरामरासुरादिपूजितं
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।
वसिष्ठसिष्टपिप्पलादिकर्दमादिशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥5॥

सनत्कुमारनाचिकेतकश्यपादिषट्पदैः
धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥6॥

अलक्षलक्षलक्षपापलक्षसारसायुधं
ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।
विरञ्चिविष्णुशङ्करस्वकीयधामवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥7॥

अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतवाडवेषु पण्डिते शठे नटे ।
दुरन्तपापतापहारिसर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥8॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।
सुलभ्य देहदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रैरवम् ॥9॥
Mantra Maa Narmada MantraNarmada MantraRewa MantraNarmada Yatra MantraNarmada Jayanti Mantra

Other Popular Narmada Ashtakam Video

वासुदेव शाश्वत

If you love this mantra please like, share or comment!


* Please share any of your suggestions or ideas with us.** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Durga Devi Stotra Yudhishthir Virachitam

Shri Yudhishthir Virachitam। Shriganeshay Namah। Shri Durgayai Namah। Nagar Pravesh Dwar Pandunandan। to Dekhiye Durgasthan। Dharmaraj Kari Stavan। Jagadambeche Tedhava ।

Guru Paduka Stotram

Shri Guru Paduka Stotram ॥ Anantha Samsara Samudhra Thara Naukayithabhyam Guru Bhakthithabhyam ।..

Shri Guru Ashtakam

Sariram Surupam Tatha Va Kalatram, Yasascaru Citram Dhanam Merutulyam. Manascenna Lagnam Guroranghripadme, Tatah Kim Tatah Kim Tatah Kim Tatah Kim..

108 Parashurama Names

Om Ramaya Namah । Om Rajatavivahnaye Namah । Om Ramachhandraprasadakaya Namah । Om Rajaraktarunasnataya Namah । Om Rajivayatalochanaya Namah

Vakratunda Mahakaya Ganesh Shlok

Vakra-Tunndda Maha-Kaaya Suurya-Kotti Samaprabha...