हरिवरासनं (Harivarasanam)


॥ श्रीहरिहरात्मजाष्टकम् ॥
हरिवरासनं विश्वमोहनम्
हरिदधीश्वरमाराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनम्
हरिहरात्मजं देवमाश्रये ॥ १ ॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

चरणकीर्तनं भक्तमानसम्
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकम्
हरिहरात्मजं देवमाश्रये ॥ २ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

प्रणयसत्यकं प्राणनायकम्
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ ३ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

तुरगवाहनं सुन्दराननम्
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ ४ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

त्रिभुवनार्चितं देवतात्मकम्
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदम्
हरिहरात्मजं देवमाश्रये ॥ ५ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

भवभयापहं भावुकावकम्
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणम्
हरिहरात्मजं देवमाश्रये ॥ ६ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

कलमृदुस्मितं सुन्दराननम्
कलभकोमलं गात्रमोहनम् ।
कलभकेसरीमाजिवाहनम्
हरिहरात्मजं देवमाश्रये ॥ ७ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

श्रितजनप्रियं चिन्तितप्रदम्
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसम्
हरिहरात्मजं देवमाश्रये ॥ ८ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥
Harivarasanam - Read in English
Harivarasanam Vishwamohanam Haridadhishvaram Aaradhyapadukam Arivimardanam Nityanartanam Hariharamj Devamashraye. Sharanam Ayyappa Swami Sharanam Ayyappa
Mantra Ayappa MantraSooryagayathri MantraKuldeep M Pai Mantra

अन्य प्रसिद्ध हरिवरासनं वीडियो

Harivarasanam By K.J.Yesudas

K. Yuvaraj

Agam Aggarwal

Aishwarya Srinivas

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!


* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

संकट मोचन हनुमानाष्टक

बाल समय रवि भक्षी लियो तब।.. लाल देह लाली लसे, अरु धरि लाल लंगूर।...

दशरथकृत शनि स्तोत्र

नम: कृष्णाय नीलाय शितिकण्ठ निभाय च। नम: कालाग्निरूपाय कृतान्ताय च वै नम:॥

श्री गंगा स्तोत्रम्

देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे। शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले॥

श्री हनुमान स्तवन - श्रीहनुमन्नमस्कारः

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।.. गोष्पदी कृत वारीशं मशकी कृत राक्षसम् ।..

श्री दुर्गा देवी स्तोत्रम्

श्री युधिष्ठिर विरचितं | श्रीगणेशाय नमः । श्री दुर्गायै नमः । नगरांत प्रवेशले पंडुनंदन । तो देखिले दुर्गास्थान । धर्मराज करी स्तवन । जगदंबेचे तेधवा ॥