हरिवरासनं (Harivarasanam)


॥ श्रीहरिहरात्मजाष्टकम् ॥
हरिवरासनं विश्वमोहनम्
हरिदधीश्वरमाराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनम्
हरिहरात्मजं देवमाश्रये ॥ १ ॥शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

चरणकीर्तनं भक्तमानसम्
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकम्
हरिहरात्मजं देवमाश्रये ॥ २ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

प्रणयसत्यकं प्राणनायकम्
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ ३ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

तुरगवाहनं सुन्दराननम्
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ ४ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

त्रिभुवनार्चितं देवतात्मकम्
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदम्
हरिहरात्मजं देवमाश्रये ॥ ५ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

भवभयापहं भावुकावकम्
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणम्
हरिहरात्मजं देवमाश्रये ॥ ६ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

कलमृदुस्मितं सुन्दराननम्
कलभकोमलं गात्रमोहनम् ।
कलभकेसरीमाजिवाहनम्
हरिहरात्मजं देवमाश्रये ॥ ७ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

श्रितजनप्रियं चिन्तितप्रदम्
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसम्
हरिहरात्मजं देवमाश्रये ॥ ८ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥

अन्य प्रसिद्ध हरिवरासनं वीडियो

Harivarasanam By K.J.Yesudas

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!


* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

श्री रुद्राष्टकम्

नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुणं निर्विकल्पं निरीहं...

लिङ्गाष्टकम्

ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्।

सौराष्ट्रे सोमनाथं - द्वादश ज्योतिर्लिंग - मंत्र

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।...

महामृत्युंजय मंत्र

मंत्र के 33 अक्षर हैं जो महर्षि वशिष्ठ के अनुसार 33 कोटि(प्रकार)देवताओं के द्योतक हैं।

शिव पंचाक्षर स्तोत्र मंत्र

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय।