Shri Krishna Bhajan

श्रीजगन्नाथ सहस्रनाम स्तोत्रम (Sri Jagannath Sahasranam Stotram)


श्रीजगन्नाथ सहस्रनाम स्तोत्रम
॥ श्रीजगन्नाथसहस्रनामस्तोत्रम् ॥
॥ ॐ श्रीजगन्नाथाय नमो नमः॥

प्रार्थना
देवदानवगन्धर्वयक्षविद्याधारोर्गैः।
सेव्यमानं सदा चारुकोटिसूर्यसमाप्रभम् ॥ 1॥

ध्यायेन्नारायणं देवं चतुर्वर्गफलप्रदम्।
जय कृष्ण जगन्नाथ जय सर्वधिनायक ॥ 2॥

जयसेसजगद्वन्द्यपदंभोज नमोऽस्तु ते॥ 3॥

युधिष्ठिर उवाच
यस्य प्रसादत्तु सर्वं यस्तु विष्णुपरायणः।
यस्तु धाता विधाता च यस्का सत्यं परो भवेत् ॥ 1॥

यस्य मायामयं जलं त्रैलोक्यं साकारम्।
मर्त्यमश्च मृगतृस्नायं भ्रमयापि केवलम् ॥ 2॥

नमाम्यहं जगत्प्रियं नामानि च जगत्पतिम्।
ब्रहत्या कथितं यच्च तन्मे कथय संप्राप्तम् ॥ 3॥

भीष्म उवाच
युधिष्ठिर महाबाहो कथयामि श्रृनुस्व मे।
जगन्नाथस्य नामानि पवित्राणि सुभानि च ॥ 1॥

मय्या यस्य संसारो व्याप्तः साकारः।
यस्य प्रसादादब्राह्मणं सृस्त्वा पति च सर्वदा ॥ 2॥

ब्रह्मादिदासादिक्पालं मायाविमोहितं खलु।।
यस्य चेस्तवारोहस्का ब्रह्माण्डखण्डगोचरः ॥ 3॥

दया वा ममता यस्य सर्वभूतेषु सर्वागः।
सत्यधर्मविभूषस्य जगन्नाथस्य सर्वतः ॥ 4॥

कथयामि सहस्राणी नामनि तव कनागहा॥ 5॥
अथ श्रीजगन्नाथस्य सहस्रनामस्तोत्रम्।

अथ विनियोगः ।

अस्य मातृका मन्त्रस्य, वेदव्यासो ऋषिः, अनुस्तुपचन्द्रः,
श्रीजगन्नाथो देवता, भगवतः श्रीजगन्नाथस्य प्रीत्यर्थे
सहस्रनाम पथेन विनियोगः।

ध्यानम
नीलाद्रौ शंखमध्ये शतदलकमले रत्नसिंहासनस्थम्
सर्वलंकारयुक्तं नवघनारुचिरं संयुतं चाग्रजेण।
भद्राय वामभगे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यम्
वेदानां सारमिसं स्वजनपरिवर्तं ब्रह्मादारु स्मरामि ॥

श्रीभगवानुवाच
चतुर्भुजो जगन्नातः कण्ठसोभिताकौस्तुभः।
पद्मनाभो वेदगर्भचन्द्रसूर्यविलोचनः॥ 1॥

जगन्नाथो लोकानाथो नीलाद्रिसः परो हरिः।
दीनबंधुर्दयसिन्धुः कृपालुः जनरक्षकः ॥ 2॥

कंबुपाणिः चक्रपाणिः पद्मनाभो नरोत्तमः।
जगतं पलको व्यापि सर्वव्यापि सुरेश्वरः ॥ 3॥

लोकाराजो देवराजः सकारो भूपश्च भूपतिः।
नीलाद्रिपतिनाथश्च अनन्तः पुरूषोत्तमः॥ 4॥

तर्क्सयोध्यायः कल्पतरुः विमलप्रतिवर्धनः। वर? तर्क्स्यध्वजः
बलभद्रो वासुदेवो माधवो मधुसूदनः॥ 5॥

दैत्यारिः पुण्डरीकाक्सो वनमालि बालाप्रियः।
ब्रह्मा विष्णुः वृष्णिवंशो मुरारिः कृष्णकेशवः ॥ 6॥

श्रीरामः सच्चिदानंदो गोविंदः परमेश्वरः।
विष्णुर्जिस्नुरमहविष्णुः प्रभविष्णुरमहेश्वरः ॥ 7॥

लोककर्ता जगन्‍नाथो महाकर्ता महयश:।
महर्षि कपिलाकार्यो लोकाचारी सुरो हरिः ॥ 8॥

आत्मा च जीवपालस्क सूरह संसारपालकः।
एकोनैको ममाप्रियो ब्रह्मवादी महेश्वरः॥ 9॥ वर? सर्वप्रियो रामप्रियो

द्विभुजाश्च चतुर्बाहुः सताबाहुः सहस्रकः।
पद्मपत्रविसलक्षः पद्मगर्भः परो हरिः॥ 10॥

पद्महस्तो देवपालो दैत्यारिर्दैत्यनासनः।
कैटुरमुर्टिसकैटरबहुस्कटुराननसेवितः ॥ 11 ।

पद्महस्तास्कक्रपाणिः शंखहस्तो गदाधरः।
महावैकुंठवसि च लक्ष्मीप्रतिकारः सदा ॥ 12॥

विश्वनाथः प्रीतिदश्च सर्वदेवप्रियम्करः।
विश्वव्यापि दारुरूपस्कन्द्रसूर्यविलोचनः ॥ 13॥ वर प्रियव्यापि

गुप्तगंगगोपालब्धिश्च तुलसीप्रतिवर्धनः।
जगदीशः श्रीनिवासः श्रीपतिः श्रीगदाग्रः ॥ 14॥

सरस्वतीमूलाधारः श्रीवत्सः श्रीदयानिधिः।
प्रजापतिः भृगुपतिर्भर्गवो नीलसुन्दरः॥ 15॥

योगमायागुणरूपो जगद्योनिस्वरो हरिः।
आदित्यः प्रलयोद्धरि अदौ संसारपालकः ॥ 16॥

कृपाविस्ताः पद्मपाणिरमूर्तिजगदाश्रयः।
पद्मनाभो निराकारः निर्लिप्तः पुरूषोत्तमः॥ 17॥

कृपाकरः जगद्व्यापि श्रीकरः शंखशोभितः।
समुद्रकोटिगंभिरो देवताप्रतिदः सदा ॥ 18॥

सुरापतिर्भूतपतिर्ब्रह्माचारी पुरन्दरः।
आकाशवायुमूर्तिश्च ब्रह्ममूर्तिर्जलेस्थितः ॥ 19॥

ब्रह्मा विष्णुर्दस्तिपलाः परमोऽमृतदायः।
परमानन्दसम्पूर्णः पुण्यदेवः परायणः॥ 20॥ वर पुण्यदेहः

धनि च धनदाता च धनागरभो महेश्वरः।
पसपाणिः सर्वजीवः सर्वसंसाररक्षकः ॥ 21॥

देवकर्ता ब्रह्माकर्ता वसिष्ठो ब्रह्मपालकः।
जगत्पतिः सुरकार्यो जगद्व्यापि जीतेन्द्रियः॥ 22॥

महामूर्तिर्विश्वमूर्तिमहाबुद्धिः पराक्रमः।
सर्वबिजार्थचारी च द्रष्टा वेदपतिः सदा ॥ 23॥

सर्वजीवस्य जीवश्च गोपतिरमरुतं पतिः।
मनोबुद्धिरहमकारकमादिक्रोधनासनः॥ 24॥ वर क्रोधसतनः
कामदेवः कामपालः कामांगः कामवल्लभः।
शत्रुनासि कृपासिंधुः कृपालुः परमेश्वरः॥ 25॥

देवत्रता देवमाता भ्राता बन्धुः पिता सखा:।
बलवृद्धस्तनुरूपो विश्वकर्मा बलोऽबलः॥ 26॥ वर बलोदबला

अनेकमूर्तिः सततं सत्यवादी सातम्गतिः।
लोकब्रह्म बृहद्ब्रह्म स्थूलब्रह्म सुरेश्वरः ॥ 27॥

जगद्व्यापि सदाचारी सर्वभूतश्च भूपतिः। वर? सर्वभूइपास्का
दुर्गपालः क्षेत्रानाथो रतिसो रतिनायकः॥ 28॥

बलि विश्वबालाचारी बलदो बलि-वामनः।
दारह्रासः सारचन्द्रः परमः परपालकः ॥ 29॥

अकारदिमाकरन्तो मध्योकारः स्वरूपाध्रः।
स्तुतिस्थयि सोमपस्क स्वहाकारः स्वधाकारः ॥ 30॥

मत्स्यः कूर्मो वराहस्क नरसिम्हाश्च वामनः।
परसुरामो महावीरयो रामो दशरथात्मजः ॥ 31॥

देवकीनन्दनः श्रेष्ठो नृहरिः नरपालकः।
वनमालि देहधारी पद्ममालि विभुसनः॥ 32॥

मल्लिकामालाधारी च जातियुथिप्रियः सदा।।
बृहत्पिता महापिता ब्राह्मणो ब्राह्मणप्रियः॥ 33॥

कल्पराजः खगपतिर्देवेषो देववल्लभः।
परमात्मा बलो राजनं मंगल्यं सर्वमंगलः ॥ 34॥ वर राजा
सर्वबलो देहधारी राजनं च बलदायकः।
नानापक्षिपतांगं पवनः परिपालकः ॥ 35॥

वृन्दावनविहारी च नित्यस्थलविहारकः।
क्षेत्रपालो मनवश्च भुवनो भवपालकः॥ 36॥

सत्त्वं राजस्तमोबुद्धिराहंकारपरोऽपि च।
अकासमगः रविः सोमो धारित्रिधरनिधरः॥ 37॥

निश्चिंतो योगनिद्राश्च कृपालुः देहाधारकः। वर सोकनिद्रास्का
सहस्रशीर्ष श्रीविष्णुर्नित्यो जिस्नुर्निरलयः ॥ 38॥

कर्ता हरता च धाता च सत्यदिक्सादिपालकः। वर सक्रादिकसादि
कमलाक्षः स्वयंभूतः कृष्णवर्णो वनप्रियः ॥ 39॥

कल्पद्रुमः पादपरिः कल्पकारी स्वयं हरिः।
देवानां च गुरुः सर्वदेवरूपो नमस्कृतः ॥ 40॥

निगमागमचारि च कृष्णगम्यः स्वयम्यसः।
नारायणो नाराणं च लोकानां प्रभुरुत्तमः॥ 41॥

जीवनं परमात्मा च जगद्वन्द्यः परो यमः।
भूतवसो परोक्षश्च सर्ववासी चराश्रयः ॥ 42॥

भागीरथी मनोबुद्धिर्भावमृत्युः परिस्थितः।
संसारप्राणयि पृतः संसाररक्षकः सदा॥ 43॥

नानावर्णधारो देवो नानापुष्पविभूषणः।
नंदध्वजो ब्रह्मरूपो गिरिवासी गणाधिपः॥ 44॥

मायाधरो वर्णाधारी योगीः श्रीधरो हरिः।
महाज्योतिर्महावीर्यो बलवंशश्च बलोद्भवः ॥ 45॥ वर बलोद्भवः

भूतकृत भवनो देवो ब्रह्मचारि सुराधिपः।
सरस्वती सुरकार्यः सुरदेवः सुरेश्वरः॥ 46॥

अस्तमूर्तिधरो रुद्र इच्छामूर्तिः पराक्रमः।
महानागपतिश्चैव पुण्यकर्म तपस्करः ॥ 47॥

दिनापो दिनपालस्का दिव्यसिम्हो दिवाकरः।
अनाभोक्ता सभोक्ता च हविर्भोक्ता परोऽपराः॥ 48॥

मन्त्रदो ज्ञानदाता च सर्वदाता परो हरिः।
परार्द्धिः परधर्म च सर्वधर्मनामस्कृतः॥ 49॥

क्षमादश्च दयादश्च सत्यदः सत्यपालकः।
कामसरिह केसिनसि च नासानो दुस्तानसनाः ॥ 50॥

पाण्डवपृतिदश्चैव परमः परपालकः।
जगद्धता जगत्कर्ता गोपगोवत्सपालकः॥ 51॥

सनातनो महाब्रह्म फलदाः कर्मचारिणाम्।
परमः परमानंदः परार्द्धिः परमेश्वरः ॥ 52॥

शरणः सर्वलोकानां सर्वशास्त्रपरिग्रहः।
धर्मकीर्तिमहाधर्मो धर्मात्मा धर्मबांधवः ॥ 53॥

मनःकर्ता महाबुद्धिरमहमहिमदायकः।
भूर्भुवः स्वो महामूर्तिः भीमो भीमपराक्रमः॥ 54॥

पथ्यभूतात्मको देवः पथ्यमूर्तिः परात्परः।
विश्वकारो विश्वगर्भः सुरमण्डो सुरेश्वरः॥ 55॥ वर सुराहा कै
भुवनेषाः सर्वव्यापि भावेषः भवपालकः।
दर्शनीयस्कतुर्वेदः सुभंगो लोकदर्शनः॥ 56॥

स्यामलाः सन्तमूर्तिस्का सुसान्तस्कटुरोत्तमः।
समप्रतिस्का र्क प्रीतिर्याजुसोऽथर्वनप्रियः॥ 57॥

स्यामचन्द्रस्कटुमुर्तिस्कातुर्बाहुस्कातुर्गतिः।
महाज्योतिर्महामूर्तिमहाधाम महेश्वरः॥ 58॥

अगस्तिर्वरदत् च सर्वदेवपितामहः।
प्रह्लादस्य प्रीतिकरो ध्रुवाभिमानतरकः॥ 59॥

मनदितः सुतानुर्दता साधुभक्तिप्रदायकः।
ॐकारस्का परमब्रह्म ॐ निरालंबनो हरिः ॥ 60॥

सद्गतिः परमो हम्सो जीवात्मा जननायकः।
मानससिंत्यश्चित्तहरि मनोञ्चपद्धारकः ॥ 61॥

ब्राह्मणो ब्रह्मजातिनामिन्द्रियानं गतिः प्रभुः।
त्रिपाददुर्दध्वसंभूतो विराट चैव सुरेश्वरः॥ 62॥ वर विराटस्का
परत्परः परः पादः पद्मस्थः कमलासनः।
नानासंदेहविषयस्तत्त्वज्ञानअनाभिनिवृत्तः ॥ 63॥

सर्वज्ञश्च जगद्बन्धुर्मनोजञात्कारकः।
मुखसंभूतविप्रस्तु वहसंभूतराजकः॥ 64॥

उरोवैष्यः पदोभूतः शूद्रो नित्योपनित्यः।
ज्ञानी मणि वर्णदश्च सर्वदा सर्वभुसितः ॥ 65॥

अनादिवर्णसंदेहो नानाकर्मोपेरस्थितः।
शुद्धादिधर्मसंदेहो ब्रह्मादेहः स्मितनानः ॥ 66॥

संबरारिर्वेदपतिः सुकृतः सत्त्ववर्धनः।
सकलं सर्वभूतानां सर्वदाता जगन्मयः॥ 67॥

सर्वभूतहितैसि च सर्वप्रणिहिते रतः।।
सर्वदा देहधारी च बताको बटुगा सदा॥ 68॥ वर बटुको
सर्वकर्मविधाता च ज्ञानदः करुणाात्मकः।
पुण्यसंपत्तिदाता च कर्ता हरता तथैव च ॥ 69॥

सदा नीलाद्रिवसी च नातस्याश्च पुरन्दरः।
नरो नारायणो देवो निर्मलो निरूपद्रवः॥ 70॥

ब्रह्मसंभुः सुरश्रेष्ठः कम्बुपानिर्बलोऽर्जुनः।
जगद्धता सिरयुस्का गोविंदो गोपवल्लभः ॥ 71॥

देवो देवो महाब्रह्मा महाराजो महागतिः।
अनंतो भूतनाथश्च अनंतभूतसंभवः ॥ 72॥

समुद्रपर्वतनं च गंधर्वणं ​​तथा”श्रयः।
श्रीकृष्णो देवकीपुत्रो मुरारिर्वणुहस्तकः॥ 73॥

जगत्स्थयि जगद्व्यापि सर्वसंसारभूतिदः।
रत्नागरभो रत्नहस्तो रत्नकरसुतपतिः॥ 74॥

कंदर्परक्षकारि च कामदेवपितामहः।
कोटिभास्करसंज्योतिः कोटिकन्द्रसुसीताः॥ 75॥

कोटिकन्दरपालवण्यः काममूर्तिर्बृहत्तपः।
मथुरापुरवासी च द्वारिको द्वारिकापतिः॥ 76॥

वसंतार्तुनाथश्च माधवः प्रीतिदः सदा।।
स्यामबन्धुर्घनस्यामो घनघानसमाद्युतिः॥ 77॥

अनंतकल्पवासी च कल्पसाक्षी च कल्पकृत:। वर अनन्तः कल्पवासी
सत्यनाथः सत्याचारि सत्यवादी सदास्थितः ॥ 78॥

चतुर्मुर्तिस्कातुर्बाहुस्कतुयुगपतिर्भवः।
रामकृष्णो युगान्तश्च बलभद्रो बालो बाली॥ 79॥

लक्ष्मीनारायणो देवः सालग्रामसिलप्रभुः।
प्रणोऽपनः समानस्कोदानव्यानौ तथैव च॥ 80॥

पञ्चात्म पञ्चतत्त्वं च शरणगतपालकः।
यत्किम्चित् दृश्यते लोके तत्सर्वं जगदीश्वरः॥ 81॥

जगदीसों महद्ब्रह्मा जगन्नाथाय ते नमः।।
जगदीसों महद्ब्रह्मा जगन्नाथाय ते नमः।।
जगदीसों महद्ब्रह्मा जगन्नाथाय ते नमः।।

॥ इति श्रीजगन्नाथसहस्रनामस्तोत्रम् ॥

Sri Jagannath Sahasranam Stotram in English

Devadanavagandharvayaksavidyadharoragaih । Sevyamanam Sada Carukotisuryasamaprabham ॥ 1 ॥
यह भी जानें

Mantra Shri Jagganath MantraPuri Jagganath MantraJagannath Dham MantraJagannath MantraPuri MantraJagannath Ashtakam MantraIskcon Mantra

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!

Whatsapp Channelभक्ति-भारत वॉट्स्ऐप चैनल फॉलो करें »
इस मंत्र को भविष्य के लिए सुरक्षित / बुकमार्क करें Add To Favorites
* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।

** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

मंत्र ›

श्रीजगन्नाथ सहस्रनाम स्तोत्रम

देवदानवगन्धर्वयक्षविद्याधारोर्गैः। सेव्यमानं सदा चारुकोटिसूर्यसमाप्रभम् ॥ 1॥

संकट मोचन हनुमानाष्टक

बाल समय रवि भक्षी लियो तब।.. लाल देह लाली लसे, अरु धरि लाल लंगूर।...

हनुमान द्वादश नाम स्तोत्रम - मंत्र

हनुमान जी के 12 नाम | हनुमान द्वादश नाम | हनुमानद्वादशनाम स्तोत्र | Hanumaan 12 naam |

श्री हनुमान स्तवन - श्रीहनुमन्नमस्कारः

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।.. गोष्पदी कृत वारीशं मशकी कृत राक्षसम् ।..

श्री तुलसी स्तुति

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः..

शिव पंचाक्षर स्तोत्र मंत्र

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय।

श्री रुद्राष्टकम्

नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुणं निर्विकल्पं निरीहं...

Ganesh Aarti Bhajan - Ganesh Aarti Bhajan
Ram Bhajan - Ram Bhajan
Bhakti Bharat APP