Shri Krishna Bhajan

मंत्र

जीव अष्टकम्

अहम् अचिन्त्यः अमरः नित्यरूपः, अहं सत्यः सत्यांशः सत्यस्वरूपः, अहम् अक्लेद्यश्च अदाह्यः अशोष्यः, अहं कृष्णदासः अहं कृष्णदासः ॥१॥

Mantra

कृष्णक्रिया षटकम्

बिनिद्र जिवोहं गहन त्रासम् , संसार अनले बिधुर बासम् , अनंतपुरष जगन्निवास , अत्रागच्छ स्वामी अत्रागच्छ ॥ १ ॥

Mantra

रामरघुनाथ अष्ठकम्

दशरथनन्दन-दाशरथीघन- पूर्णचन्द्रतनु- कान्तिमयम्दि, व्यसुनयन-रण्जीतरञ्जन - रमापतिवीर-सीतानाथम्ग , हनकानने-लक्ष्मीलक्ष्मीपति- पितृसत्यधारी-सत्यसुतम्पू , र्णसत्यदेव-राघवमाधब-रामरघुनाथ-पदौभजे ॥१॥

Mantra

सरस्वती मंत्र

सरस्वती एकाक्षर मंत्र - ऐं॥, सरस्वती द्वयाक्षर मंत्र - ऐं लृं॥

Mantra

शम्भु स्तुति - नमामि शम्भुं पुरुषं पुराणं

नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥..

Mantra

श्री तुलसी षोडशकनाम स्तोत्रम्

तुलस्यै नमः । श्रीमहालक्ष्म्यै नमः । विद्यायै नमः । अविद्यायै नमः । यशस्विन्यै नमः ।..

Mantra

भूतनाथ अष्टकम्

शिव शिव शक्तिनाथं संहारं शं स्वरूपम् , नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्, घन घन घूर्णीमेघम् घंघोरं घं न्निनादम्, भज भज भस्मलेपम् भजामि भूतनाथम् ॥१॥

Mantra

श्रीभूतनाथमानसाष्टकम्

श्री विष्णुपुत्रं शिवदिव्यबालं मोक्ष प्रदं दिव्यजनाभिवन्द्यम् । कैलासनाथ प्रणवस्वरूपं श्रीभूतनाथं मनसा स्मरामि ॥ १॥

Mantra

अहं ब्रह्मास्मि महावाक्य

अहं ब्रह्मास्मि महावाक्य का शाब्दिक अर्थ है मैं ब्रह्म हूँ, यहाँ 'अस्मि' शब्द से ब्रह्म और जीव की एकता का बोध होता है।

Mantra

श्री दुर्गा मानस पूजा

उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां, नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके।, आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितो, मातः सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात्॥1॥

Mantra

तन्त्रोक्तम् रात्रि सूक्तम्

ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥1॥

Mantra

देवी अथर्वशीर्षम्

ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति॥1॥ साब्रवीत् - अहं ब्रह्मस्वरूपिणी। मत्तः प्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥2॥

Mantra

श्री गोविन्द दामोदर स्तोत्रम्

अग्रे कुरूणामथ पाण्डवानांदुःशासनेनाहृतवस्त्रकेशा। कृष्णा तदाक्रोशदनन्यनाथागोविन्द दामोदर माधवेति

Mantra

भगवान सूर्य की अष्टोत्तर शतनामावली

1. अरुणा ॐ अरुणाय नमः। - ॐ अरुणाय नमः। 2. शरण्य ॐ शरण्यै नमः। - ॐ शरण्याय नमः।

Mantra

गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि

गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि । गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।

Mantra

मंत्र - Mantras are sounds, syllables, vibrations or group of words in Sanskrit language to obtain psychological and spiritual powers. Man means mind, and tra means vehicle or instrument: a tool to transport/transform the mind from one state to silence state. Mantras now exist in Hinduism, Buddhism, Jainism, and Sikhism, and sounds as per its existence.

ॐ (Om) is shortest and simplest one word mantra, also known as bija (seed) mantra. Like Om, Shanti Mantra and Gayatri Mantra are common and fundamental mantra for daily uses.

Hanuman Chalisa - Hanuman Chalisa
Hanuman Chalisa - Hanuman Chalisa
Bhakti Bharat APP