Tantroktam Ratrisuktam (तन्त्रोक्तम् रात्रि सूक्तम्)


Tantroktam Ratri Suktam is recited after Kavacham, Argala, Keelakam and Vedoktam Ratri Suktam. After Tantroktam Ratri Suktam, Devyatharvashirsham Stotram is recited. All these stotrams are important stotrams which are recited before starting the Chandi Path.
॥ Atha Tantroktam Ratrisuktam ॥
Om Vishveshvarim Jagaddhatrim Sthitisanharakarinim।
Nidram Bhagavatim Vishnoratulam Tejasah Prabhuh॥1॥

Brahmovacha
Tvam Svaha Tvam Svadha Tvam Hi Vashatkarah Svaratmika।
Sudha Tvamakshare Nitye Tridha Matratmika Sthita॥2॥

Ardhamatrasthita Nitya Yanuchcharya Visheshatah।
Tvameva Sandhya Savitri Tvam Devi Janani Para॥3॥

Tvayaitaddharyate Vishvam Tvayaitatsrijyate Jagat।
vayaitatpalyate Devi Tvamatsyante Cha Sarvada॥4॥

Visrishtau Srishtirupa Tvam Sthitirupa Cha Palane।
Tatha Samhritirupante Jagatoasya Jaganmaye॥5॥

Mahavidya Mahamaya Mahamedha Mahasmritih।
Mahamoha Cha Bhavati Mahadevi Mahasuri॥6॥

Prakritistvam Cha Sarvasya Gunatrayavibhavini।
Kalaratrirmaharatrirmoharatrishcha Daruna॥7॥

Tvam Shristvamishvari Tvam Hristvam Buddhirbodhalakshana।
Lajja Pushtistatha Tushtistvam Shantih Kshantireva Cha॥8॥

Khadgini Shulini Ghora Gadini Chakrini Tatha।
Shankhini Chapini Banabhushundiparighayudha॥9॥

Saumya Saumyatarasheshasaumyebhyastvatisundari।
Paraparanam Parama Tvameva Parameshvari॥10॥

Yachcha Kinchit Kvachidvastu Sadasadvakhilatmike।
Tasya Sarvasya Ya Shaktih Sa Tvam Kim Stuyase Tada॥11॥

Yaya Tvaya Jagatsrashta Jagatpatyatti Yo Jagat।
Soapi Nidravasham Nitah Kastvam Stotumiheshvarah॥12॥

Vishnuh Shariragrahanamahamishana Eva Cha।
Karitaste Yatoatastvam Kah Stotum Shaktiman Bhavet॥13॥

Sa Tvamittham Prabhavaih Svairudarairdevi Sanstuta।
Mohayaitau Duradharshavasurau Madhukaitabhau॥14॥

Prabodham Cha Jagatsvami Niyatamachyuto Laghu।
Bodhashcha Kriyatamasya Hantumetau Mahasurau॥15॥

॥ Iti Ratrisuktam ॥
तन्त्रोक्तम् रात्रि सूक्तम् - हिन्दी में पढ़ें
ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥1॥
Mantra Maa Durga MantraMata MantraNavratri MantraMaa Sherawali MantraDurga Puja MantraMaa Durga MantraJagran MantraMata Ki Chauki MantraShukravar MantraFriday MantraStotram Mantra
If you love this mantra please like, share or comment!


* Please share any of your suggestions or ideas with us.** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Latest Mantra ›

Vakratunda Mahakaya Ganesh Shlok

Vakra-Tunndda Maha-Kaaya Suurya-Kotti Samaprabha...

108 Shri Ganesh Ji

108 name of Lord Shri Ganesh and His Mantra. Gajanana, Ganadhyaksha...

Shanti Mantra

The Shanti Mantras means peace Mantras is Hindu prayer for Peace, generally use at the end of religi

Maa Ganga Stortam

Devi Sureshwari Bhagwati Ganges Tribhuvanatharani Taraltarange ।Sankarmouliviharini Vimalay Mam Matirastantava Tav Padakamale ॥

Shri Hanuman Hridaya Malika

Pavan Putr Hanuman Vichitr | Krpa Kataksh Atr Tatr Sarvatr ॥1॥ Param Vaishnav Ram Shuddh Bhakt | Vishaal Deh Tum Ativ Shakt ॥2॥