Download Bhakti Bharat APP

108 Shri Ganesh Ji (नामावलि: श्री गणेश अष्टोत्तर नामावलि)


108 Shri Ganesh Ji
108 name of Lord Shri Ganesh and His Mantra.
1) Gajanana- Om Gajananaya Namah।
2) Ganadhyaksha- Om Ganadhyakshaya Namah।
3) Vighnaraja- Om Vighnarajaya Namah।
4) Vinayaka- Om Vinayakaya Namah।
5) Dvaimatura- Om Dvaimaturaya Namah।
6) Dwimukha- Om Dwimukhaya Namah।
7) Pramukha- Om Pramukhaya Namah।
8) Sumukha- Om Sumukhaya Namah।
9) Kriti- Om Kritine Namah।
10) Supradipa- Om Supradipaya Namah।
11) Sukhanidhi- Om Sukhanidhaye Namah।
12) Suradhyaksha- Om Suradhyakshaya Namah।
13) Surarighna- Om Surarighnaya Namah।
14) Mahaganapati- Om Mahaganapataye Namah।
15) Manya- Om Manyaya Namah।
16) Mahakala- Om Mahakalaya Namah।
17) Mahabala- Om Mahabalaya Namah।
18) Heramba- Om Herambaya Namah।
19) Lambajathara- Om Lambajatharayai Namah।
20) Haswagriva- Om Haswa Grivaya Namah।
21) Mahodara- Om Mahodaraya Namah।
22) Madotkata- Om Madotkataya Namah।
23) Mahavira- Om Mahaviraya Namah।
24) Mantrine- Om Mantrine Namah।
25) Mangala Swara- Om Mangala Swaraya Namah।
26) Pramadha- Om Pramadhaya Namah।
27) Prathama- Om Prathamaya Namah।
28) Prajna- Om Prajnaya Namah।
29) Vighnakarta- Om Vighnakartre Namah।
30) Vignaharta- Om Vignahartre Namah।
31) Vishwanetra- Om Vishwanetre Namah।
32) Viratpati- Om Viratpataye Namah।
33) Shripati- Om Shripataye Namah।
34) Vakpati- Om Vakpataye Namah।
35) Shringarin- Om Shringarine Namah।
36) Ashritavatsala- Om Ashritavatsalaya Namah।
37) Shivapriya- Om Shivapriyaya Namah।
38) Shighrakarina- Om Shighrakarine Namah।
39) Shashwata- Om Shashwataya Namah।
40) Bal- Om Bala Namah।
41) Balotthitaya- Om Balotthitaya Namah।
42) Bhavatmajaya- Om Bhavatmajaya Namah।
43) Purana Purusha- Om Purana Purushaya Namah।
44) Pushne- Om Pushne Namah।
45) Pushkarotshipta Varine- Om Pushkarotshipta Varine Namah।
46) Agraganyaya- Om Agraganyaya Namah।
47) Agrapujyaya- Om Agrapujyaya Namah।
48) Agragamine- Om Agragamine Namah।
49) Mantrakrite- Om Mantrakrite Namah।
50) Chamikaraprabhaya- Om Chamikaraprabhaya Namah।
51) Sarvaya- Om Sarvaya Namah।
52) Sarvopasyaya- Om Sarvopasyaya Namah।
53) Sarvakartre- Om Sarva Kartre Namah।
54) Sarvanetre- Om Sarvanetre Namah।
55) Sarvasiddhipradaya- Om Sarvasiddhipradaya Namah।
56) Siddhaye- Om Siddhaye Namah।
57) Panchahastaya- Om Panchahastaya Namah।
58) Parvatinadanaya- Om Parvatinandanaya Namah।
59) Prabhave- Om Prabhave Namah।
60) Kumaragurave- Om Kumaragurave Namah।
61) Akshobhyaya- Om Akshobhyaya Namah।
62) Kunjarasura Bhanjanaya- Om Kunjarasura Bhanjanaya Namah।
63) Pramodaya- Om Pramodaya Namah।
64) Modakapriyaya- Om Modakapriyaya Namah।
65) Kantimate- Om Kantimate Namah।
66) Dhritimate- Om Dhritimate Namah।
67) Kamine- Om Kamine Namah।
68) Kapitthapanasapriyaya- Om Kapitthapanasapriyaya Namah।
69) Brahmacharine- Om Brahmacharine Namah।
70) Brahmarupine- Om Brahmarupine Namah।
71) Brahmavidyadi Danabhuve- Om Brahmavidyadi Danabhuve Namah।
72) Jishnave- Om Jishnave Namah।
73) Vishnupriyaya- Om Vishnupriyaya Namah।
74) Bhakta Jivitaya- Om Bhakta Jivitaya Namah।
75) Jitamanmadhaya- Om Jitamanmadhaya Namah।
76) Aishwaryakaranaya- Om Aishwaryakaranaya Namah।
77) Jyayase- Om Jyayase Namah।
78) Yaksha Kinnerasevitaya- Om Yaksha Kinnerasevitaya Namah।
79) Ganga Sutaya- Om Ganga Sutaya Namah।
80) Ganadhishaya- Om Ganadhishaya Namah।
81) Gambhira Ninadaya- Om Gambhira Ninadaya Namah।
82) Vatave- Om Vatave Namah।
83) Jyotishe Abhishtavaradaya- Om Abhishtavaradaya Namah।
84) Om Jyotishe Namah।
85) Bhktanidhaye- Om Bhktanidhaye Namah।
86) Bhavagamyaya- Om Bhavagamyaya Namah।
87) Mangalapradaya- Om Mangalapradaya Namah।
88) Avyaktaya- Om Avyaktaya Namah।
89) Aprakrita Parakramaya- Om Aprakrita Parakramaya Namah।
90) Satyadharmine- Om Satyadharmine Namah।
91) Sakhaye- Om Sakhaye Namah।
92) Sarasambunidhaye- Om Sarasambunidhaye Namah।
93) Maheshaya- Om Maheshaya Namah।
94) Divyangaya- Om Divyangaya Namah।
95) Manikinkini Mekhalaya- Om Manikinkini Mekhalaya Namah।
96) Samasta Devata Murtaye- Om Samasta Devata Murtaye Namah।
97) Sahishnave- Om Sahishnave Namah।
98) Satatotthitaya- Om Satatotthitaya Namah।
99) Vighatakarine- Om Vighatakarine Namah।
100) Vishwagdrishe- Om Vishwagdrishe Namah।
101) Vishwarakshakrite- Om Vishwarakshakrite Namah।
102) Kalyanagurave- Om Kalyanagurave Namah।
103) Unmattaveshaya- Om Unmattaveshaya Namah।
104) Aparajite- Om Aparajite Namah।
105) Samsta Jagadadharaya- Om Samsta Jagadadharaya Namah।
106) Sarwaishwaryapradaya- Om Sarwaishwaryapradaya Namah।
107) Akranta Chida Chitprabhave- Om Akranta Chida Chitprabhave Namah।
108) Shri Vighneshwaraya- Om Shri Vighneshwaraya Namah।

॥ Eti Shriganeshashtottar Shatnamavalih Sampoorna ॥

नामावलि: श्री गणेश अष्टोत्तर नामावलि हिन्दी में पढ़ें

श्री गणेश के 108 नाम और उनसे जुड़े मंत्र। गजानन- ॐ गजाननाय नमः। गणाध्यक्ष- ॐ गणाध्यक्षाय नमः...
Read Also

Mantra Shri Ganesh MantraShri Vinayak MantraGanpati MantraGanpati Bappa MantraGaneshotsav MantraGajanan MantraGanesh Chaturthi Mantra

If you love this mantra please like, share or comment!

Whatsapp ChannelFollow Bhakti Bharat Whatsapp Channel »
Bookmark / Save this mantra for future Add To Favorites
* Please share any of your suggestions or ideas with us.

** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Sankatmochan Hanuman Ashtak

Laal deh laalee lase, aru dhari laal langoor । Bajra deh daanavdalan...

Shri Jagannath Rashi Mantra

Chant your Rashi Mantra before Shri Jagannath Yatra

Prajnanam Brahma

Pragyanam Brahma which literally means Knowledge is Brahma. This is India`s ancient Hindu shastra rigved`s Mahavakya.

Purnabramha Stotram

Purnachandramukham Nilendu Rupam , Udbhashitan Devan Divyan Svarupam, Purnan Tvan Svarnan Tvan Varnan Tvan Devam , Pita Mata Bandhu Tvamev Sarvam, Swami Jagannath Bhaktabhavapremi Namamyaham , Swami Jagannath Bhaktapremi Namamyaham ॥ 1 ॥

Dashratha Shani Sotra

Namah Krshnay Neelay Shitikanth Nibhay Ch । Namah Kalagniroopaay Krtantay Ch Vai Namah

Shri Hanuman Stawan - Hanumanna Namskarah

Pranvun Pavankumar Khal Ban Pavak Gyanghan । Gospadi-krit-varisham Mashki-krit-rakshamam |..

Shri Narasimha Mantra

Ugram Veeram Mahavishnum Jwalantm Savrtomukhm । Narasimha Bheeshanm Bhadram Mrityumrityam Namamyaham ॥

Hanuman Chalisa - Hanuman Chalisa
Shiv Chalisa - Shiv Chalisa
Bhakti Bharat APP