Shri Krishna Bhajan

मंत्र

श्रीहनुमत् पञ्चरत्नम्

आदि गुरु शंकराचार्य द्वारा रचित श्री हनुमत पञ्चरत्नं स्तोत्र में भगवान श्री हनुमान की विशेषता के बारे में बताया गया हैं। वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ..

Mantra

मंत्र: निर्वाण षट्कम

मनो-बुद्धि-अहंकार चित्तादि नाहं, न च श्रोत्र-जिह्वे न च घ्राण-नेत्रे । न च व्योम-भूमी न तेजो न वायु..

Mantra

करचरण कृतं वा - क्षमा मंत्र

करचरण कृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधं..

Mantra

बेलपत्र / बिल्वपत्र चढ़ाने का मंत्र

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधम्‌ । त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम्‌॥

Mantra

दारिद्र्य दहन शिवस्तोत्रं

विश्वेश्वराय नरकार्णव तारणाय कणामृताय शशिशेखरधारणाय। कर्पूरकान्तिधवलाय जटाधराय...

Mantra

वेंकटाचल निलयं

वेंकटाचल निलयं वैकुण्ठ पुरवासं, पङ्कज नेत्रं परम पवित्रं, शङ्क चक्रधर चिन्मय रूपं...

Mantra

नर्मदा अष्टकम

सबिंदु सिन्धु सुस्खल तरंग भंग रंजितम, द्विषत्सु पाप जात जात कारि वारि संयुतम, कृतान्त दूत काल भुत भीति हारि वर्मदे

Mantra

ऋणमुक्ति श्री गणेश स्तोत्रम्

ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य, शुक्राचार्य ऋषिः ऋणविमोचनमहागणपतिर्देवता

Mantra

सप्त चिरंजीवी - मंत्र

अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरंजीविनः ॥

Mantra

श्री हनुमान अष्टोत्तर-शतनाम-नामावली

ॐ आञ्जनेयाय नमः । ॐ महावीराय नमः । ॐ हनूमते नमः । ॐ मारुतात्मजाय नमः । ॐ तत्वज्ञानप्रदाय नमः । ॐ सीतादेविमुद्राप्रदायकाय नमः ।...

Mantra

श्री यमुनाष्टक

नमामि यमुनामहं सकल सिद्धि हेतुं मुदा, मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम । तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना..

Mantra

संकटनाशन गणेश स्तोत्र - प्रणम्य शिरसा देव गौरीपुत्रं विनायकम

श्री संकटनाशन स्तोत्र | सङ्कटनाशन गणपति स्तोत्र | प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम ।..

Mantra

हरिवरासनं

हरिवरासनं विश्वमोहनम्ह रिदधीश्वरमाराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनम्ह रिहरात्मजं देवमाश्रये ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

Mantra

ॐ सर्वे भवन्तु सुखिनः - लोकक्षेम मंत्र

ॐ सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु।...

Mantra

ॐ सर्वेशां स्वस्तिर्भवतु मंत्र

ॐ सर्वेशां स्वस्तिर्भवतु । सर्वेशां शान्तिर्भवतु । सर्वेशां पुर्णंभवतु ।...

Mantra

मंत्र - Mantras are sounds, syllables, vibrations or group of words in Sanskrit language to obtain psychological and spiritual powers. Man means mind, and tra means vehicle or instrument: a tool to transport/transform the mind from one state to silence state. Mantras now exist in Hinduism, Buddhism, Jainism, and Sikhism, and sounds as per its existence.

ॐ (Om) is shortest and simplest one word mantra, also known as bija (seed) mantra. Like Om, Shanti Mantra and Gayatri Mantra are common and fundamental mantra for daily uses.

Shri Krishna Bhajan - Shri Krishna Bhajan
Ram Bhajan - Ram Bhajan
Bhakti Bharat APP