Shri Hanuman Bhajan

मंत्र

श्री विज्ञ राजं भजे - गणेश मंत्र

श्री विज्ञ राजं भजे - भजेहम् भजेहम्भ, जेहम् भजे - तमिह, सन्ततमहम् कुन्जरमुहम्..

Mantra

श्री हनुमान हृदय मालिका

पवन पुत्र हनुमान विचित्र | कृपा कटाक्ष अत्र तत्र सर्वत्र ॥१॥ परम वैष्णव राम शुद्ध भक्त | विशाल देह तुम अतीव शक्त ॥२॥

Mantra

अन्नपूर्णा स्तोत्रम्

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी, निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी।

Mantra

दत्तात्रेय स्तोत्रम्

जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे । भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥

Mantra

दत्तात्रेय 108 नाम

श्री दत्तात्रेय 108 नाम | श्रीदत्तात्रेयाष्टोत्तरशतनामावली

Mantra

दत्त स्तवम स्तोत्र

श्री गणेशाय नमः ॥ भूतप्रेतपिशाचाध्या यस्य स्मरणमात्रतः ॥ दूरादेव पलायत्ने दत्तात्रेय नमामि तम् ॥...

Mantra

श्री अष्टलक्ष्मी स्तोत्रम

सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममये, मुनिगण वन्दित मोक्षप्रदायिनि, मंजुल भाषिणी वेदनुते ।

Mantra

भगवान गणेश के 32 नाम

भगवान गणेश के 32 नाम | भगवान गणेश की द्वात्रिंश नामावली

Mantra

क्रोधात् भवति संमोहः

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।

Mantra

भगवान सूर्य की द्वादश नामावली

मित्र - ॐ मित्राय नमः। रवि - ॐ रवये नमः। सूर्य - ॐ सूर्याय नमः।

Mantra

सूर्य अष्टकम

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोSस्तु ते ॥1॥ सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ..

Mantra

श्रीमहालक्ष्मीस्तोत्रम् विष्णुपुराणान्तर्गतम्

सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः। देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः॥

Mantra

श्री लक्ष्मी के 108 नाम - श्रीलक्ष्मीष्टोत्तरशतनामावलिः

ॐ प्रकृत्यै नमः ॥ ॐ विकृत्यै नमः ॥ ॐ विद्यायै नमः ॥ ॐ सर्वभूतहितप्रदायै नमः ॥ ॐ श्रद्धायै नमः ॥ ॐ विभूत्यै नमः ॥

Mantra

इन्द्र देव गायत्री मन्त्र

ॐ सहस्त्रनेत्राय विद्महे वज्रहस्ताय धीमहि। तन्नो इन्द्रः प्रचोदयात्॥

Mantra

भगवान मुरुगन के अष्टोत्तरशतनाम स्तोत्रम्

स्कंदोगुह षण्मुखश्च भालनेत्रसुतः प्रभुः। पिंगलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः

Mantra

मंत्र - Mantras are sounds, syllables, vibrations or group of words in Sanskrit language to obtain psychological and spiritual powers. Man means mind, and tra means vehicle or instrument: a tool to transport/transform the mind from one state to silence state. Mantras now exist in Hinduism, Buddhism, Jainism, and Sikhism, and sounds as per its existence.

ॐ (Om) is shortest and simplest one word mantra, also known as bija (seed) mantra. Like Om, Shanti Mantra and Gayatri Mantra are common and fundamental mantra for daily uses.

Hanuman Chalisa - Hanuman Chalisa
Achyutam Keshavam - Achyutam Keshavam
Bhakti Bharat APP