गौ माता के 108 नाम (Gau Mata Ke 108 Naam)


श्री गौ अष्टोत्तर नामावलि - गौ माता के 108 नाम
ॐ कपिला नमः ।
ॐ गौतमी नमः ।
ॐ सुरभी नमः ।
ॐ गौमती नमः ।
ॐ नंदनी नमः ।
ॐ श्यामा नमः ।
ॐ वैष्णवी नमः ।
ॐ मंगला नमः ।
ॐ सर्वदेव वासिनी नमः ।
ॐ महादेवी नमः ॥10ॐ सिंधु अवतरणी नमः ।
ॐ सरस्वती नमः ।
ॐ त्रिवेणी नमः ।
ॐ लक्ष्मी नमः ।
ॐ गौरी नमः ।
ॐ वैदेही नमः ।
ॐ अन्नपूर्णा नमः ।
ॐ कौशल्या नमः ।
ॐ देवकी नमः ।
ॐ गोपालिनी नमः ॥20॥

ॐ कामधेनु नमः ।
ॐ आदिति नमः ।
ॐ माहेश्वरी नमः ।
ॐ गोदावरी नमः ।
ॐ जगदम्बा नमः ।
ॐ वैजयंती नमः ।
ॐ रेवती नमः ।
ॐ सती नमः ।
ॐ भारती नमः ।
ॐ त्रिविद्या नमः ॥30

ॐ गंगा नमः ।
ॐ यमुना नमः ।
ॐ कृष्णा नमः ।
ॐ राधा नमः ।
ॐ मोक्षदा नमः ।
ॐ उतरा नमः ।
ॐ अवधा नमः ।
ॐ ब्रजेश्वरी नमः ।
ॐ गोपेश्वरी नमः ।
ॐ कल्याणी नमः ॥40

ॐ करुणा नमः ।
ॐ विजया नमः ।
ॐ ज्ञानेश्वरी नमः ।
ॐ कालिंदी नमः ।
ॐ प्रकृति नमः ।
ॐ अरुंधति नमः ।
ॐ वृंदा नमः ।
ॐ गिरिजा नमः ।
ॐ मनहोरणी नमः ।
ॐ संध्या नमः ॥50

ॐ ललिता नमः ।
ॐ रश्मि नमः ।
ॐ ज्वाला नमः ।
ॐ तुलसी नमः ।
ॐ मल्लिका नमः ।
ॐ कमला नमः ।
ॐ योगेश्वरी नमः ।
ॐ नारायणी नमः ।
ॐ शिवा नमः ।
ॐ गीता नमः ॥60

ॐ नवनीता नमः ।
ॐ अमृता अमरो नमः ।
ॐ स्वाहा नमः ।
ॐ धंनजया नमः ।
ॐ ओमकारेश्वरी नमः ।
ॐ सिद्धिश्वरी नमः ।
ॐ निधि नमः ।
ॐ ऋद्धिश्वरी नमः ।
ॐ रोहिणी नमः ।
ॐ दुर्गा नमः ॥70

ॐ दूर्वा नमः ।
ॐ शुभमा नमः ।
ॐ रमा नमः ।
ॐ मोहनेश्वरी नमः ।
ॐ पवित्रा नमः ।
ॐ शताक्षी नमः ।
ॐ परिक्रमा नमः ।
ॐ पितरेश्वरी नमः ।
ॐ हरसिद्धि नमः ।
ॐ मणि नमः ॥80

ॐ अंजना नमः ।
ॐ धरणी नमः ।
ॐ विंध्या नमः ।
ॐ नवधा नमः ।
ॐ वारुणी नमः ।
ॐ सुवर्णा नमः ।
ॐ रजता नमः ।
ॐ यशस्वनि नमः ।
ॐ देवेश्वरी नमः ।
ॐ ऋषभा नमः ॥90

ॐ पावनी नमः ।
ॐ सुप्रभा नमः ।
ॐ वागेश्वरी नमः ।
ॐ मनसा नमः ।
ॐ शाण्डिली नमः ।
ॐ वेणी नमः ।
ॐ गरुडा नमः ।
ॐ त्रिकुटा नमः ।
ॐ औषधा नमः ।
ॐ कालांगि नमः ॥100

ॐ शीतला नमः ।
ॐ गायत्री नमः ।
ॐ कश्यपा नमः ।
ॐ कृतिका नमः ।
ॐ पूर्णा नमः ।
ॐ तृप्ता नमः ।
ॐ भक्ति नमः ।
ॐ त्वरिता नमः ॥108
Gau Mata Ke 108 Naam - Read in English
Om Kapila Namah । Om Gautami Namah । Om Surabhi Namah । Om Gaumati Namah । Om Nandani Namah ।
Mantra Gopashtami MantraGau Mata MantraNamavali MantraGau Mata 108 Nam Mantra
अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!


* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

मधुराष्टकम्: अधरं मधुरं वदनं मधुरं

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं। हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं॥

आदित्य-हृदय स्तोत्र

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।

अच्युतस्याष्टकम् - अच्युतं केशवं रामनारायणं

अच्युतं केशवं रामनारायण कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे ॥..

संकट मोचन हनुमानाष्टक

बाल समय रवि भक्षी लियो तब।.. लाल देह लाली लसे, अरु धरि लाल लंगूर।...

श्री गणेशपञ्चरत्नम् - मुदाकरात्तमोदकं

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं, कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं...