पितृ पक्ष - Pitru Paksha

Shri Hanumat Tandava Stotram (श्री हनुमत्ताण्डव स्तोत्रम्)


॥ Shrihanumattandavastotram ॥
॥ Dhyana ॥
Vande Sinduravarnabham Lohitambarabhushitam।
Raktangaragashobhadhyam Shonapuchchham Kapishvaram॥

॥ Stotra Patha ॥
Bhaje Samiranandanam, Subhaktachittaranjanam,
Dinesharupabhakshakam, Samastabhaktarakshakam।
Sukanthakaryasadhakam, Vipakshapakshabadhakam,
Samudraparagaminam, Namami Siddhakaminam॥1॥

Sushankitam Sukanthabhuktavan Hi Yo Hitam
Vachastvamashu Dhairyyamashrayatra Vo Bhayam Kadapi Na।
Iti Plavanganathabhashitam Nishanya Vana-
raadhinatha Apa Sham Tada, Sa Ramaduta Ashrayah॥2॥

Sudirghabahulochanena, Puchchhaguchchhashobhina,
Bhujadvayena Sodarim Nijansayugmamasthitau।
Kritau Hi Kosaladhipau, Kapisharajasannidhau,
Vidahajeshalakshmanau, Sa Me Shivam Karotvaram॥3॥

Sushabdashastraparagam, Vilokya Ramachandramah,
Kapisha Nathasevakam, Samastanitimargagam।
Prashasya Lakshmanam Prati, Pralambabahubhushitah
Kapindrasakhyamakarot, Svakaryasadhakah Prabhuh॥4॥

Prachandavegadharinam, Nagendragarvaharinam,
Phanishamatrigarvahriddrishasyavasanashakrit।
Vibhishanena Sakhyakridvideha Jatitapahrit,
Sukanthakaryasadhakam, Namami Yatudhatakam॥5॥

Namami Pushpamaulinam, Suvarnavarnadharinam
Gadayudhena Bhushitam, Kiritakundalanvitam।
Supuchchhaguchchhatuchchhalankadahakam Sunayakam
Vipakshapaksharakshasendra-Sarvavanshanashakam॥6॥

Raghuttamasya Sevakam Namami Lakshmanapriyam
Dineshavanshabhushanasya Mudrikapradarshakam।
Videhajatishokatapaharinam Praharinam
Susukshmarupadharinam Namami Dirgharupinam॥7॥

Nabhasvadatmajena Bhasvata Tvaya Krita
Mahasaha Yata Yaya Dvayorhitam Hyabhutsvakrityatah।
Sukantha Apa Tarakam Raghuttamo Videhajam
Nipatya Valinam Prabhustato Dashananam Khalam॥8॥

Imam Stavam Kujeahni Yah Pathetsuchetasa Narah
Kapishanathasevako Bhunaktisarvasampadah।
Plavangarajasatkripakatakshabhajanassada
Na Shatruto Bhayam Bhavetkadapi Tasya Nustviha॥9॥

Netranganandadharanivatsareanangavasare।
Lokeshvarakhyabhattena Hanumattandavam Kritam॥10॥

॥ Iti Shrihanumattandavastotram Sampurnam ॥

◉ The recitation of Hanuman Chalisa, Bajrang Baan and Sankatmochan Hanuman Ashtak are considered very prominent in the worship of Shri Hanumant Lal.

श्री हनुमत्ताण्डव स्तोत्रम् हिन्दी में पढ़ें

भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम्।
Read Also

Mantra Hanumanji MantraShri Hanuman MantraBajrangbali MantraShri Balaji MantraShri Hanumat Tandava Stotram MantraHanuman Jayanti MantraMangalwar MantraTuesday Mantra

Other Popular Shri Hanumat Tandava Stotram Video

Shri Hanumat Pancharatnam By Yasoda Kumara Dasa

If you love this mantra please like, share or comment!

Whatsapp ChannelFollow Bhakti Bharat Whatsapp Channel »
Bookmark / Save this mantra for future Add To Favorites
* Please share any of your suggestions or ideas with us.

** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Latest Mantra ›

Mahalaya Mahishasura Mardini - By Birendra Krishna Bhadra

Ya Devi Sarvabhuteshu Vishnumayeti Shabdita । Namastesyai Namastesyai Namastesyai Namo Namah ॥1॥

Mahamrityunjay Mantra

Om Trimbak Yajamhe Sugandhi Puthivivradhanam। Urvorukmiv Bandhanan...

Alasasya Kutah Vidya

Alasasya Kutah Vidya, Avidyasya Kutah Dhanam । Adhanasya Kutah Mitram...

Yeshaan Na Vidya Na Tapo Na Danan

Yeshan Na Vidya Na Tapo Na Danam Jyanam Na Shilam Na Guno Na Dharmah...

Shanti Mantra

The Shanti Mantras means peace Mantras is Hindu prayer for Peace, generally use at the end of religi

Lingashtakam

Brahma Muraari Sura Aarcita Linggam Nirmala Bhaasita Shobhita Linggam...

Maa Ganga Stortam

Devi Sureshwari Bhagwati Ganges Tribhuvanatharani Taraltarange ।Sankarmouliviharini Vimalay Mam Matirastantava Tav Padakamale ॥

Hanuman Chalisa - Hanuman Chalisa
Hanuman Chalisa - Hanuman Chalisa
Bhakti Bharat APP