Venu Geet (वेणुगीत)


Akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ
Sakhyaḥ paśūn anuviveśayator vayasyaiḥ ।
Vaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁ
Yair vā nipītam anurakta-kaṭākṣa-mokṣam ॥
Cūta-pravāla-barha-stabakotpalābja
Mālānupṛkta-paridhāna-vicitra-veśau ।
Madhye virejatur alaṁ paśu-pāla-goṣṭhyāṁ
Raṅge yathā naṭa-varau kvaca gāyamānau ॥

Gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur
Dāmodarādhara-sudhām api gopīkānām ।
Bhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyo
Hṛṣyat-tvaco ’śru-mumucus taravo yathāryāḥ ॥

Vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁ
Yad devakī-suta-padāmbuja-labdha-lakṣmi ।
Govinda-veṇum anu matta-mayūra-nṛtyaṁ
Prekṣyādri-sānv-aparatānya-samasta-sattvam ॥

Dhanyāḥ sma mūḍha-matayo ’pi hariṇya etā
Yā nanda-nandanam upātta-vicitra-veśam ।
Ākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥ
Pūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ ॥

Kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ
Śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam ।
Devyo vimāna-gatayaḥ smara-nunna-sārā
Bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ ॥

Gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta
Pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ ।
Śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur
Govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ ॥

Prāyo batāmba vihagā munayo vane ’smin
Kṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītam ।
Āruhya ye druma-bhujān rucira-pravālān
Śṛṇvantya mīlita-dṛśo vigatānya-vācaḥ ॥

Nadyas tadā tad upadhārya mukunda-gītam
Āvarta-lakṣita-manobhava-bhagna-vegāḥ ।
Āliṅgana-sthagitam ūrmi-bhujair murārer
Gṛhṇanti pāda-yugalaṁ kamalopahārāḥ ॥

Dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ
Sañcārayantam anu veṇum udīrayantam ।
Prema-pravṛddha uditaḥ kusumāvalībhiḥ
Sakhyur vyadhāt sva-vapuṣāmbuda ātapatram ॥

Pūrṇāḥ pulindya urugāya-padābja-rāga
Śrī-kuṅkumena dayitā-stana-maṇḍitena ।
Tad-darśana-smara-rujas tṛṇa-rūṣitena
Limpantya ānana-kuceṣu jahus tad-ādhim ॥

Hantāyam adrir abalā hari-dāsa-varyo
Yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ ।
Mānaṁ tanoti saha-go-gaṇayos tayor yat
Pānīya-sūyavasa-kandara-kandamūlaiḥ ॥

Gā gopakair anu-vanaṁ nayator udāra
Veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ ।
Aspandanaṁ gati-matāṁ pulakas taruṇāṁ
Niryoga-pāśa-kṛta-lakṣaṇayor vicitram ॥
वेणुगीत - हिन्दी में पढ़ें
बह्रापीडं नटवरवपुः कर्णयोः कर्णिकारं, बिभ्राद्वासः कनककपिशं वैजयंतीं च मंगलम्। रंध्रणवेनोरधरसुधायपुरयन्गोपवृन्दैर्वृ , न्दारण्यं स्वपद्रमणं प्रविषद्गीतकीर्तिः ॥
Bhajan Venu Geet BhajanShri Krishna BhajanBrij BhajanBaal Krishna BhajanBhagwat BhajanJanmashtami BhajanLaddu Gopal BhajanRadhashtami BhajanIskcon BhajanGopi BhajanShyam Sundar Parasharji Ji Maharaj Bhajan
If you love this bhajan please like, share or comment!


* Please share any of your suggestions or ideas with us.** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Latest Bhajan ›

Banto Banto Mithai Manao Khushi

Banto Banto Mithai Manao Khushi, Munh Mitha Karvao Avadh Vasiyo । Aaj Van Se Avadh Aa Rahe Hai Prabhu..

Jo Ram Ko Laye Hai Hum Unko Layenge

Jo Ram Ko Laye Hai, Ham Unako Laenge, Duniya Mein Phir Se Ham, Bhagava Laharaenge..

Ram Se Bada Ram Ka Naam Jo Sumire Bhav Paar Ho Jaye

Ram Se Bada Ram Ka Naam, Jo Sumire Bhav Paar Ho Jaye, Banenge Bigde Sab Kaam Re Prani, Udhar Ho Jaye, Ram Se Bada Ram Ka Naam, Jo Sumire Bhav Paar Ho Jaye ॥

Teri Jay Ho Gauri Lal

Pita Jinake Shiv Mahakal, Bighnao Ko Dete Tal, Puje Jag Tumko Pahale, Rutawa Devo Main Kamal, Hey Naman Tumhai Gananayak, Teri Jay Ho Gauri Lal ॥

Hey Ganpati Hey Ganraj Aapka Abhinandan

Hey Ganapati Hey Ganaraj, Aapka Avinandan, Mere Ghar Main Padharo Aaj, Aapka Avinandan,
Hey Ganapati Hey Ganaraj, Aapka Avinandan ॥