Sri Jagannath Sahasranam Stotram (श्रीजगन्नाथ सहस्रनाम स्तोत्रम)


॥ Srijagannathasahasranamastotram ॥
॥ Om̃ Srijagannathaya Namo Namah ॥

Prarthana
Devadanavagandharvayaksavidyadharoragaih ।
Sevyamanam Sada Carukotisuryasamaprabham ॥ 1 ॥

Dhyayennarayanam Devam Caturvargaphalapradam ।
Jaya Krsna Jagannatha Jaya Sarvadhinayaka ॥ 2 ॥

Jayasesajagadvandyapadambhoja Namo’Stu Te ॥ 3 ॥

Yudhisthira Uvacha
Yasya Prasadattu Sarvam Yastu Visnuparayanah ।
Yastu Dhata Vidhata Ca Yasca Satyam Paro Bhavet ॥ 1 ॥

Yasya Mayamayam Jalam Trailokyam Sacaracaram ।
Martyamsca Mrgatrsnayam Bhramayatyapi Kevalam ॥ 2 ॥

Namamyaham Jagatapritya Namani Ca Jagatpatim।
Brhatya Kathitam Yacca Tanme Kathaya Sampratam ॥ 3 ॥

Bhisma Uvacha
Yudhisthira Mahabaho Kathayami Srnusva Me ।
Jagannathasya Namani Pavitrani Subhani Ca ॥ 1 ॥

Mayaya Yasya Samsaro Vyaprtah Sacaracarah ।
Yasya Prasadadbrahmanam Srstva Pati Ca Sarvada ॥ 2 ॥

Brahmadidasadikpalan Mayavimohitan Khalu ।
Yasya Cestavarohasca BrahmanḍAkhanḍAgocarah ॥ 3 ॥

Daya Va Mamata Yasya Sarvabhutesu Sarvagah ।
Satyadharmavibhusasya Jagannathasya Sarvatah ॥ 4 ॥

Kathayami Sahasrani Namani Tava Canagha ॥ 5 ॥
Atha Srijagannathasya Sahasranamastotram ।

Atha Viniyogah।
Asya Matrka Mantrasya, Vedavyaso Rsih, Anustupchandah,
Srijagannatho Devata, Bhagavatah Srijagannathasya Prityarthe
Sahasranama Pathane Viniyogah ।

Dhyanam
Niladrau Sankhamadhye Satadalakamale Ratnasimhasanastham
Sarvalankarayuktam Navaghanaruciram Samyutam Cagrajena ।
Bhadraya Vamabhage Rathacaranayutam Brahmarudrendravandyam
Vedanam Saramisam Svajanaparivrtam Brahmadaru Smarami ॥

Sribhagavanuvacha
Caturbhujo Jagannathah Kanthasobhitakaustubhah ।
Padmanabho Vedagarbhascandrasuryavilocanah ॥ 1 ॥

Jagannatho Lokanatho Niladrisah Paro Harih ।
Dinabandhurdayasindhuh Krpaluh Janaraksakah ॥ 2 ॥

Kambupanih Cakrapanih Padmanabho Narottamah ।
Jagatam Palako Vyapi Sarvavyapi Suresvarah ॥ 3 ॥

Lokarajo Devarajah Sakro Bhupasca Bhupatih ।
Niladripatinathasca Anantah Purusottamah ॥ 4 ॥

Tarksyodhyayah Kalpataruh Vimalapritivarddhanah । Var? Tarksyadhvajah
Balabhadro Vasudevo Madhavo Madhusudanah ॥ 5 ॥

Daityarih PunḍArikakso Vanamali Balapriyah ।
Brahma Visnuh Vrsnivamso Murarih Krsnakesavah ॥ 6 ॥

Sriramah Saccidanando Govindah Paramesvarah ।
Visnurjisnurmahavisnuh Prabhavisnurmahesvarah ॥ 7 ॥

Lokakarta Jagannatho Mahakarta Mahayasah ।
Maharsih Kapilacaryo Lokacari Suro Harih ॥ 8 ॥

Atma Ca Jivapalasca Surah Samsarapalakah ।
Ekonaiko Mamapriyo Brahmavadi Mahesvarah ॥ 9 ॥ Var? Sarvapriyo Ramapriyo
Dvibhujasca Caturbahuh Satabahuh Sahasrakah ।
Padmapatravisalaksah Padmagarbhah Paro Harih ॥ 10 ॥

Padmahasto Devapalo Daityarirdaityanasanah ।
Caturmurtiscaturbahuscaturananasevitah ॥ 11 ॥

Padmahastascakrapanih Sankhahasto Gadadharah ।
Mahavaikunthavasi Ca Laksmipritikarah Sada ॥ 12 ॥

Visvanathah Pritidasca Sarvadevapriyamkarah ।
Visvavyapi Darurupascandrasuryavilocanah ॥ 13 ॥ Var Priyavyapi

Guptagangopalabdhisca Tulasipritivarddhanah ।
Jagadisah Srinivasah Sripatih Srigadagrajah ॥ 14 ॥

Sarasvatimuladharah Srivatsah Sridayanidhih ।
Prajapatih Bhrgupatirbhargavo Nilasundarah ॥ 15 ॥

Yogamayagunarupo Jagadyonisvaro Harih ।
Adityah Pralayoddhari Adau Samsarapalakah ॥ 16 ॥

Krpavistah Padmapaniramurtirjagadasrayah ।
Padmanabho Nirakarah Nirliptah Purusottamah ॥ 17 ॥

Krpakarah Jagadvyapi Srikarah Sankhasobhitah ।
Samudrakotigambhiro Devatapritidah Sada ॥ 18 ॥

Surapatirbhutapatirbrahmacari Purandarah ।
Akasavayumurtisca Brahmamurtirjalesthitah ॥ 19 ॥

Brahma Visnurdrstipalah Paramo’Mrtadayakah ।
Paramanandasampurnah Punyadevah Parayanah ॥ 20 ॥ Var Punyadehah

Dhani Ca Dhanadata Ca Dhanagarbho Mahesvarah ।
Pasapanih Sarvajivah Sarvasamsararaksakah ॥ 21 ॥

Devakarta Brahmakarta Vasistho Brahmapalakah ।
Jagatpatih Suracaryo Jagadvyapi Jitendriyah ॥ 22 ॥

Mahamurtirvisvamurtirmahabuddhih Parakramah ।
Sarvabijarthacari Ca Drasta Vedapatih Sada ॥ 23 ॥

Sarvajivasya Jivasca Gopatirmarutam Patih ।
Manobuddhirahamkarakamadikrodhanasanah ॥ 24 ॥ Var Krodhasatanah
Kamadevah Kamapalah Kamangah Kamavallabhah ।
Satrunasi Krpasindhuh Krpaluh Paramesvarah ॥ 25 ॥

Devatrata Devamata Bhrata Bandhuh Pita Sakha ।
Balavrddhastanurupo Visvakarma Balo’Balah ॥ 26 ॥ Var Balodbalah

Anekamurtih Satatam Satyavadi Satamgatih ।
Lokabrahma Brhadbrahma Sthulabrahma Suresvarah ॥ 27 ॥

Jagadvyapi Sadacari Sarvabhutasca Bhupatih । Var? Sarvabhuipasca
Durgapalah Ksetranatho Ratiso Ratinayakah ॥ 28 ॥

Bali Visvabalacari Balado Bali-Vamanah ।
Darahrasah Saraccandrah Paramah Parapalakah ॥ 29 ॥

Akaradimakaranto Madhyokarah Svarupadhrk ।
Stutisthayi Somapasca Svahakarah Svadhakarah ॥ 30 ॥

Matsyah Kurmo Varahasca Narasimhasca Vamanah ।
Parasuramo Mahaviryo Ramo Dasarathatmajah ॥ 31 ॥

Devakinandanah Srestho Nrharih Narapalakah ।
Vanamali Dehadhari Padmamali Vibhusanah ॥ 32 ॥

Mallikamaladhari Ca Jatiyuthipriyah Sada ।
Brhatpita Mahapita Brahmano Brahmanapriyah ॥ 33 ॥

Kalparajah Khagapatirdeveso Devavallabhah ।
Paramatma Balo RajñAm Mangalyam Sarvamangalah ॥ 34 ॥ Var Raja
Sarvabalo Dehadhari RajñAm Ca Baladayakah ।
Nanapaksipatanganam Pavanah Paripalakah ॥ 35 ॥

Vrndavanavihari Ca Nityasthalaviharakah ।
Ksetrapalo Manavasca Bhuvano Bhavapalakah ॥ 36 ॥

Sattvam Rajastamobuddhirahankaraparo’Pi Ca ।
Akasamgah Ravih Somo Dharitridharanidharah ॥ 37 ॥

Niscinto Yoganidrasca Krpaluh Dehadharakah । Var Sokanidrasca
Sahasrasirsa Srivisnurnityo Jisnurniralayah ॥ 38 ॥

Karta Harta Ca Dhata Ca Satyadiksadipalakah । Var Sakradiksadi
Kamalaksah Svayambhutah Krsnavarno Vanapriyah ॥ 39 ॥

Kalpadrumah Padaparih Kalpakari Svayam Harih ।
Devanam Ca Guruh Sarvadevarupo Namaskrtah ॥ 40 ॥

Nigamagamacari Ca Krsnagamyah Svayamyasah ।
Narayano Naranam Ca Lokanam Prabhuruttamah ॥ 41 ॥

Jivanam Paramatma Ca Jagadvandyah Paro Yamah ।
Bhutavaso Paroksasca Sarvavasi Carasrayah ॥ 42 ॥

Bhagirathi Manobuddhirbhavamrtyuh Paristhitah ।
Samsarapranayi Pritah Samsararaksakah Sada ॥ 43 ॥

Nanavarnadharo Devo Nanapuspavibhusanah ।
Nandadhvajo Brahmarupo Girivasi Ganadhipah ॥ 44 ॥

Mayadharo Varnadhari Yogisah Sridharo Harih ।
Mahajyotirmahaviryo Balavamsca Balodbhavah ॥ 45 ॥ Var Balodbhavah

Bhutakrt Bhavano Devo Brahmacari Suradhipah ।
Sarasvati Suracaryah Suradevah Suresvarah ॥ 46 ॥

Astamurtidharo Rudra Icchamurtih Parakramah ।
Mahanagapatiscaiva Punyakarma Tapascarah ॥ 47 ॥

Dinapo Dinapalasca Divyasimho Divakarah ।
Anabhokta Sabhokta Ca Havirbhokta Paro’Parah ॥ 48 ॥

Mantrado JñAnadata Ca Sarvadata Paro Harih ।
Pararddhih Paradharma Ca Sarvadharmanamaskrtah ॥ 49 ॥

Ksamadasca Dayadasca Satyadah Satyapalakah ।
Kamsarih Kesinasi Ca Nasano Dustanasanah ॥ 50 ॥

PanḍAvapritidascaiva Paramah Parapalakah ।
Jagaddhata Jagatkarta Gopagovatsapalakah ॥ 51 ॥

Sanatano Mahabrahma Phaladah Karmacarinam ।
Paramah Paramanandah Pararddhih Paramesvarah ॥ 52 ॥

Saranah Sarvalokanam Sarvasastraparigrahah ।
Dharmakirtirmahadharmo Dharmatma Dharmabandhavah ॥ 53 ॥

Manahkarta Mahabuddhirmahamahimadayakah ।
Bhurbhuvah Svo Mahamurtih Bhimo Bhimaparakramah ॥ 54 ॥

Pathyabhutatmako Devah Pathyamurtih Paratparah ।
Visvakaro Visvagarbhah Suramando Suresvarah ॥ 55 ॥ Var Suraha Ca
Bhuvanesah Sarvavyapi Bhavesah Bhavapalakah ।
Darsaniyascaturvedah Subhango Lokadarsanah ॥ 56 ॥

Syamalah Santamurtisca Susantascaturottamah ।
Samapritisca Rk Pritiryajuso’Tharvanapriyah ॥ 57 ॥

Syamacandrascatumurtiscaturbahuscaturgatih ।
Mahajyotirmahamurtirmahadhama Mahesvarah ॥ 58 ॥

Agastirvaradata Ca Sarvadevapitamahah ।
Prahladasya Pritikaro Dhruvabhimanatarakah ॥ 59 ॥

ManḍItah Sutanurdata Sadhubhaktipradayakah ।
Om̃Karasca Parambrahma Om̃ Niralambano Harih ॥ 60 ॥

Sadgatih Paramo Hamso Jivatma Jananayakah ।
Manascintyascittahari ManojñAscapadharakah ॥ 61 ॥

Brahmano Brahmajatinamindriyanam Gatih Prabhuh ।
Tripadadurddhvasambhuto Virat Caiva Suresvarah ॥ 62 ॥ Var Viratasca
Paratparah Parah Padah Padmasthah Kamalasanah ।
NanasandehavisayastattvajñAnabhinivrtah ॥ 63 ॥

SarvajñAsca JagadbandhurmanojajñAtakarakah ।
Mukhasambhutaviprastu Vahasambhutarajakah ॥ 64 ॥

Urovaisyah Padobhutah Sudro Nityopanityakah ।
JñAni Mani Varnadasca Sarvadah Sarvabhusitah ॥ 65 ॥

Anadivarnasandeho Nanakarmoparisthitah ।
Suddhadidharmasandeho Brahmadehah Smitananah ॥ 66 ॥

Sambararirvedapatih Sukrtah Sattvavarddhanah ।
Sakalam Sarvabhutanam Sarvadata Jaganmayah ॥ 67 ॥

Sarvabhutahitaisi Ca Sarvapranihite Ratah ।
Sarvada Dehadhari Ca Batako Batugah Sada ॥ 68 ॥ Var Batuko
Sarvakarmavidhata Ca JñAnadah Karunatmakah ।
Punyasampattidata Ca Karta Harta Tathaiva Ca ॥ 69 ॥

Sada Niladrivasi Ca Natasyasca Purandarah ।
Naro Narayano Devo Nirmalo Nirupadravah ॥ 70 ॥

Brahmasambhuh Surasresthah Kambupanirbalo’Rjunah ।
Jagaddhata Cirayusca Govindo Gopavallabhah ॥ 71 ॥

Devo Devo Mahabrahma Maharajo Mahagatih ।
Ananto Bhutanathasca Anantabhutasambhavah ॥ 72 ॥

Samudraparvatanam Ca Gandharvanam Tatha”Srayah ।
Srikrsno Devakiputro Murarirvenuhastakah ॥ 73 ॥

Jagatsthayi Jagadvyapi Sarvasamsarabhutidah ।
Ratnagarbho Ratnahasto Ratnakarasutapatih ॥ 74 ॥

Kandarparaksakari Ca Kamadevapitamahah ।
Kotibhaskarasamjyotih Koticandrasusitalah ॥ 75 ॥

Kotikandarpalavanyah Kamamurtirbrhattapah ।
Mathurapuravasi Ca Dvariko Dvarikapatih ॥ 76 ॥

Vasantartunathasca Madhavah Pritidah Sada ।
Syamabandhurghanasyamo Ghanaghanasamadyutih ॥ 77 ॥

Anantakalpavasi Ca Kalpasaksi Ca Kalpakrt । Var Anantah Kalpavasi
Satyanathah Satyacari Satyavadi Sadasthitah ॥ 78 ॥

Caturmurtiscaturbahuscaturyugapatirbhavah ।
Ramakrsno Yugantasca Balabhadro Balo Bali ॥ 79 ॥

Laksminarayano Devah Salagramasilaprabhuh ।
Prano’Panah Samanascodanavyanau Tathaiva Ca ॥ 80 ॥

PañCatma PañCatattvam Ca Saranagatapalakah ।
Yatkimcit Drsyate Loke Tatsarvam Jagadisvarah ॥ 81 ॥

Jagadiso Mahadbrahma Jagannathaya Te Namah ।
Jagadiso Mahadbrahma Jagannathaya Te Namah ।
Jagadiso Mahadbrahma Jagannathaya Te Namah ।

॥ Iti Srijagannathasahasranamastotram ॥
श्रीजगन्नाथ सहस्रनाम स्तोत्रम - हिन्दी में पढ़ें
देवदानवगन्धर्वयक्षविद्याधारोर्गैः। सेव्यमानं सदा चारुकोटिसूर्यसमाप्रभम् ॥ 1॥
Mantra Shri Jagganath MantraPuri Jagganath MantraJagannath Dham MantraJagannath MantraPuri MantraJagannath Ashtakam MantraIskcon Mantra
If you love this mantra please like, share or comment!


* Please share any of your suggestions or ideas with us.** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Latest Mantra ›

Sri Jagannath Sahasranam Stotram

Devadanavagandharvayaksavidyadharoragaih । Sevyamanam Sada Carukotisuryasamaprabham ॥ 1 ॥

Sankatmochan Hanuman Ashtak

Laal deh laalee lase, aru dhari laal langoor । Bajra deh daanavdalan...

Hanuman Dwadash Naam Stotram

Hanumanji Ke 12 Naam | Hanumanadwadashanam Stotra

Shri Hanuman Stawan - Hanumanna Namskarah

Pranvun Pavankumar Khal Ban Pavak Gyanghan । Gospadi-krit-varisham Mashki-krit-rakshamam |..

Shiv Panchakshar Stotram Mantra

Nagendraharaya Trilochanaya, Bhasmangaragaya Mahesvaraya