Download Bhakti Bharat APP
Hanuman Chalisa - Follow Bhakti Bharat WhatsApp Channel - Hanuman Chalisa - Om Jai Jagdish Hare Aarti -

Sri Lakshmi Suktam - Om Hiranya Varnam (श्री लक्ष्मी सुक्तम् - ॐ हिरण्यवर्णां हरिणींसुवर्णरजतस्रजाम्)


Sri Lakshmi Suktam - Om Hiranya Varnam
Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam ।
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥1॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ॥2॥

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim ।
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ॥3॥

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim ।
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ॥4॥

Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam ।
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ॥5॥

Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah ।
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ॥6॥

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha ।
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ॥7॥

Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham ।
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ॥8॥

Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim ।
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ॥9॥

Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi ।
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ॥10॥

Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama ।
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ॥11॥

Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe ।
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ॥12॥

Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim ।
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥13॥

Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim ।
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥14॥

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham ॥15॥

Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham ।
Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ॥16॥

Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave ।
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy-Aham ॥17॥

Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane ।
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ॥18॥

Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham ।
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ॥19॥

Vainateya Somam Piba Somam Pibatu Vrtrahaa ।
Somam Dhanasya Somino Mahyam Dadaatu Sominah ॥21॥

Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh ।
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ॥20॥

Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih ।
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ॥22॥

Varssantu Te Vibhaavari Divo Abhrasya Vidyutah ।
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ॥23॥

Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi ।
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ॥24॥

Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii ।
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ॥25॥

Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih ।
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ॥26॥

Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim ।
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ॥27॥

Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam ।
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ॥28॥

Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii ।
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ॥29॥

Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam ।
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam ॥30॥

Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike ।
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ॥
Naaraayanni Namostu Te ॥ Naaraayanni Namostu Te ॥31॥

Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe ।
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ॥32॥

Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam ।
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ॥33॥

Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi ।
Tan[t]-No Lakssmiih Pracodayaat ॥34॥

Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate ।
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ॥35॥

Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah ।
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ॥36॥

Ya Evam Veda ।
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi ।
Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih ॥37॥

श्री लक्ष्मी सुक्तम् - ॐ हिरण्यवर्णां हरिणींसुवर्णरजतस्रजाम् हिन्दी में पढ़ें

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥..
 
Next »
Read Also

Mantra Diwali MantraMata Lakshmi MantraLaxmi MantraLaxmi Pujan MantraNavratri MantraKojagari Vrat MantraAnuradha Paurwal Mantra

Other Popular Sri Lakshmi Suktam - Om Hiranya Varnam Video

Shri Mahalakshmi Ashtakam By Uthara Unnikrishnan

If you love this mantra please like, share or comment!

Whatsapp ChannelFollow Bhakti Bharat Whatsapp Channel »
Bookmark / Save this mantra for future Add To Favorites
* Please share any of your suggestions or ideas with us.

** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Shri Vishnu Stuti - Shantakaram Bhujagashayanam

Shantakaram Bhujagashayanam Padmanabham Suresham Vishvadharam Gaganasadrisham Meghavarnam Shubhangam ।

Achyutashtakam Acyutam Keshavam Ramanarayanam

Stotra composed by Shri Adi guru Shankaracharya on Shri Vishnu, Krishna and Shri Ram.

Acyu

Shri Vishnu Mantra

Vishnu Moola Mantra ॐ Namoh Narayanaya॥ Vishnu Bhagawate Vasudevaya Mantra..

Vakratunda Mahakaya Ganesh Shlok

Vakra-Tunndda Maha-Kaaya Suurya-Kotti Samaprabha...

Shri Ganesha Pancharatnam - Mudakaratta Modakam

Mudakarattamodakan Sada Vimuktisadhakan, Kaladharavatansakan Vilasilokarakshakam । Anayakaikanayakan Vinashitebhadaityakan

Rin Harta Shri Ganesh Stotra

Rin Se Chhutkara Pane Hetu Rinharta Ganapati Stotra Ka Niyamit Path Karne Se Bhakt Ko Karj Chukane Main Aasani Hoti Hai

Shiv Panchakshar Stotram Mantra

Nagendraharaya Trilochanaya, Bhasmangaragaya Mahesvaraya

Hanuman Chalisa -
Ram Bhajan -
×
Bhakti Bharat APP