MahāYōGapīṭHē Taṭē BhīMarathyā
Varaṃ PuṇḍArīKāYa DāTuṃ MunīNdraiḥ ।
SamāGatya TiṣṭHantamāNandakandaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 1 ॥
TaṭIdvāSasaṃ NīLamēGhāVabhāSaṃ
RamāMandiraṃ Sundaraṃ ChitprakāśAm ।
Varaṃ TviṣṭAkāYāṃ SamanyastapāDaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 2 ॥
Pramāṇaṃ BhavāBdhēRidaṃ MāMakāNāṃ
Nitambaḥ KarāBhyāṃ DhṛTō YēNa TasmāT ।
VidhāTurvasatyai DhṛTō NāBhikōśaḥ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 3 ॥
SphuratkaustubhāLaṅKṛTaṃ KaṇṭHadēśē
śRiyā JuṣṭAkēYūRakaṃ śRīNivāSam ।
śIvaṃ śāNtamīḍYaṃ Varaṃ LōKapāLaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 4 ॥
Bhaktibharat Asthakam
śArachchandrabimbāNanaṃ ChāRuhāSaṃ
LasatkuṇḍAlāKrāNtagaṇḍAsthalāNtam ।
JapāRāGabimbāDharaṃ KañJanēTraṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 5 ॥
KirīṭōJjvalatsarvadikprāNtabhāGaṃ
Surairarchitaṃ Divyaratnairanarghaiḥ ।
TribhaṅGāKṛTiṃ BarhamāLyāVataṃSaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 6 ॥
Vibhuṃ VēṇUnāDaṃ Charantaṃ Durantaṃ
Svayaṃ LīLayā GōPavēṣaṃ DadhāNam ।
Gavāṃ BṛNdakāNandadaṃ ChāRuhāSaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 7 ॥
Ajaṃ RukmiṇīPrāṇAsañJīVanaṃ Taṃ
Paraṃ DhāMa KaivalyamēKaṃ TurīYam ।
Prasannaṃ PrapannāRtihaṃ DēVadēVaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 8 ॥
Stavaṃ PāṇḍUraṅGasya Vai PuṇYadaṃ Yē
PaṭHantyēKachittēNa Bhaktyā Cha Nityam ।
BhavāMbhōNidhiṃ Tē'Pi TīRtvāNtakāLē
HarēRāLayaṃ śāśVataṃ PrāPnuvanti ॥ 9 ॥
Iti śRīMatparamahaṃSa ParivrāJakāChāRya śRīMachchaṅKarabhagavatpāDāChāRya Virachitaṃ śRī PāṇḍUraṅGāṣṭAkam ।