श्री कृष्णाष्टोत्तरशत नामावलिः - श्री कृष्ण के 108 नाम (Shri Krishna Ashtottara Shatanamavali)


कृष्ण - ॐ कृष्णाय नमः ।
कमलनाथ - ॐ कमलनाथाय नमः ।
वासुदेव - ॐ वासुदेवाय नमः ।
सनातन - ॐ सनातनाय नमः ।
वसुदेवात्मज - ॐ वसुदेवात्मजाय नमः ।
पुण्य - ॐ पुण्याय नमः ।
लीलामानुष विग्रह - ॐ लीलामानुष विग्रहाय नमः ।
श्रीवत्स कौस्तुभधराय - ॐ श्रीवत्सकौस्तुभधराय नमः ।
यशोदावत्सल - ॐ यशोदावत्सलाय नमः ।
हरि - ॐ हरिये नमः । 10चतुर्भुजात्त चक्रासिगदा - ॐ चतुर्भुजात्तचक्रासिगदा नमः ।
सङ्खाम्बुजा युदायुजाय - ॐ सङ्खाम्बुजायुदायुजाय नमः ।
देवकीनन्दन - ॐ देवकीनन्दनाय नमः ।
श्रीशाय - ॐ श्रीशाय नमः ।
नन्दगोप प्रियात्मज - ॐ नन्दगोपप्रियात्मजाय नमः ।
यमुनावेगा संहार - ॐ यमुनावेगासंहारिणे नमः ।
बलभद्र प्रियनुज - ॐ बलभद्रप्रियनुजाय नमः ।
पूतना जीवित हर - ॐ पूतनाजीवितहराय नमः ।
शकटासुर भञ्जन - ॐ शकटासुरभञ्जनाय नमः ।
नन्दव्रज जनानन्दिन - ॐ नन्दव्रजजनानन्दिने नमः । 20

सच्चिदानन्दविग्रह - ॐ सच्चिदानन्दविग्रहाय नमः ।
नवनीत विलिप्ताङ्ग - ॐ नवनीतविलिप्ताङ्गाय नमः ।
नवनीतनटन - ॐ नवनीतनटनाय नमः ।
मुचुकुन्द प्रसादक - ॐ मुचुकुन्दप्रसादकाय नमः ।
षोडशस्त्री सहस्रेश - ॐ षोडशस्त्रीसहस्रेशाय नमः ।
त्रिभङ्गी - ॐ त्रिभङ्गिने नमः ।
मधुराकृत - ॐ मधुराकृतये नमः ।
शुकवागमृताब्दीन्दवे - ॐ शुकवागमृताब्दीन्दवे नमः । 30

गोविन्द - ॐ गोविन्दाय नमः ।
योगीपति - ॐ योगिनांपतये नमः ।
वत्सवाटि चराय - ॐ वत्सवाटिचराय नमः ।
अनन्त - ॐ अनन्ताय नमः ।
धेनुकासुरभञ्जनाय - ॐ धेनुकासुरभञ्जनाय नमः ।
तृणी - कृत - तृणावर्ताय - ॐ तृणीकृत तृणावर्ताय नमः ।
यमलार्जुन भञ्जन - ॐ यमलार्जुनभञ्जनाय नमः ।
उत्तलोत्तालभेत्रे - ॐ उत्तलोत्तालभेत्रे नमः ।
तमाल श्यामल कृता - ॐ तमालश्यामलाकृतिये नमः ।
गोप गोपीश्वर - ॐ गोपगोपीश्वराय नमः ।
योगी - ॐ योगिने नमः ।
कोटिसूर्य समप्रभा - ॐ कोटिसूर्यसमप्रभाय नमः । 40

इलापति - ॐ इलापतये नमः ।
परंज्योतिष - ॐ परंज्योतिषे नमः ।
यादवेंद्र - ॐ यादवेंद्राय नमः ।
यदूद्वहाय - ॐ यदूद्वहाय नमः ।
वनमालिने - ॐ वनमालिने नमः ।
पीतवससे - ॐ पीतवसने नमः ।
पारिजातापहारकाय - ॐ पारिजातापहारकाय नमः ।
गोवर्थनाचलोद्धर्त्रे - ॐ गोवर्थनाचलोद्धर्त्रे नमः ।
गोपाल - ॐ गोपालाय नमः ।
सर्वपालकाय - ॐ सर्वपालकाय नमः । 50

अजाय - ॐ अजाय नमः ।
निरञ्जन - ॐ निरञ्जनाय नमः ।
कामजनक - ॐ कामजनकाय नमः ।
कञ्जलोचनाय - ॐ कञ्जलोचनाय नमः ।
मधुघ्ने - ॐ मधुघ्ने नमः ।
मथुरानाथ - ॐ मथुरानाथाय नमः ।
द्वारकानायक - ॐ द्वारकानायकाय नमः ।
बलि - ॐ बलिने नमः ।
बृन्दावनान्त सञ्चारिणे - ॐ बृन्दावनान्त सञ्चारिणे नमः ।
तुलसीदाम भूषनाय - ॐ तुलसीदाम भूषनाय नमः । 60

स्यमन्तकमणेर्हर्त्रे - ॐ स्यमन्तकमणेर्हर्त्रे नमः ।
नरनारयणात्मकाय - ॐ नरनारयणात्मकाय नमः ।
कुब्जा कृष्णाम्बरधराय - ॐ कुब्जा कृष्णाम्बरधराय नमः ।
मायिने - ॐ मायिने नमः ।
परमपुरुष - ॐ परमपुरुषाय नमः ।
मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय - ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः ।
संसारवैरी - ॐ संसारवैरिणॆ नमः ।
कंसारिर - ॐ कंसारयॆ नमः ।
मुरारी - ॐ मुरारयॆ नमः ।
नाराकान्तक - ॐ नाराकान्तकाय नमः । 70

अनादि ब्रह्मचारिक - ॐ अनादि ब्रह्मचारिणॆ नमः ।
कृष्णाव्यसन कर्शक - ॐ कृष्णाव्यसन कर्शकाय नमः ।
शिशुपालशिरश्छेत्त - ॐ शिशुपालशिरश्छेत्रे नमः ।
दुर्यॊधनकुलान्तकृत - ॐ दुर्यॊधनकुलान्तकाय नमः ।
विदुराक्रूर वरद - ॐ विदुराक्रूर वरदाय नमः ।
विश्वरूपप्रदर्शक - ॐ विश्वरूपप्रदर्शकाय नमः ।
सत्यवाचॆ - ॐ सत्यवाचॆ नमः ।
सत्य सङ्कल्प - ॐ सत्य सङ्कल्पाय नमः ।
सत्यभामारता - ॐ सत्यभामारताय नमः । 80
जयी - ॐ जयिनॆ नमः ।

सुभद्रा पूर्वज - ॐ सुभद्रा पूर्वजाय नमः ।
विष्णु - ॐ विष्णवॆ नमः ।
भीष्ममुक्ति प्रदायक - ॐ भीष्ममुक्ति प्रदायकाय नमः ।
जगद्गुरू - ॐ जगद्गुरवॆ नमः ।
जगन्नाथ - ॐ जगन्नाथाय नमः ।
वॆणुनाद विशारद - ॐ वॆणुनाद विशारदाय नमः ।
वृषभासुर विध्वंसि - ॐ वृषभासुर विध्वंसिने नमः ।
बाणासुर करान्तकृत - ॐ बाणासुर करान्तकाय नमः ।
युधिष्ठिर प्रतिष्ठात्रे - ॐ युधिष्ठिर प्रतिष्ठात्रे नमः ।
बर्हिबर्हावतंसक - ॐ बर्हिबर्हावतंसकाय नमः । 90

पार्थसारथी - ॐ पार्थसारथये नमः ।
अव्यक्त - ॐ अव्यक्ताय नमः ।
गीतामृत महोदधी - ॐ गीतामृत महोदधये नमः ।
कालीयफणिमाणिक्य रञ्जित श्रीपदाम्बुज - ॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः ।
दामॊदर - ॐ दामॊदराय नमः ।
यज्ञभोक्त - ॐ यज्ञभोक्त्रे नमः ।
दानवॆन्द्र विनाशक - ॐ दानवॆन्द्र विनाशकाय नमः ।
नारायण - ॐ नारायणाय नमः ।
परब्रह्म - ॐ परब्रह्मणॆ नमः ।
पन्नगाशन वाहन - ॐ पन्नगाशन वाहनाय नमः । 100

जलक्रीडा समासक्त गॊपीवस्त्रापहाराक - ॐ जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः ।
पुण्य श्लॊक - ॐ पुण्य श्लॊकाय नमः ।
तीर्थकरा - ॐ तीर्थकृते नमः ।
वॆदवॆद्या - ॐ वॆदवॆद्याय नमः ।
दयानिधि - ॐ दयानिधयॆ नमः ।
सर्वभूतात्मका - ॐ सर्वभूतात्मकाय नमः ।
सर्वग्रहरुपी - ॐ सर्वग्रह रुपिणॆ नमः ।
परात्पराय - ॐ परात्पराय नमः । 108

॥ इति श्रीकृष्णाष्टोत्तरशतनामावलिः सम्पूर्णा ॥
Shri Krishna Ashtottara Shatanamavali - Read in English
Madhurashtakam is the sweetest description of the sweetness of child form of Sri Krishna...
स त्वां कृष्णाभिषेक्ष्यामि गावं वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि ॥ [ विष्णुपुराणम् 5/12/12 ]
भावार्थ- हे कृष्ण! अब मैं गौऔं के वाक्यानुसार ही आपका उपेंद्र पद पर अभिषेक करूँगा तथा आप गौऔं के इंद्र हैं, इसलिए आपका नाम गोविंद भी होगा।

यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि ॥ [ विष्णुपुराणम् 5/16/23 ]
भावार्थ- हे जनार्दन! आपने इस दुष्टात्मा केशी को मारा है इसलिए आप लोक में केशव नाम से विख्यात होंगें।
Mantra Shri Krishna MantraBrij MantraBaal Krishna MantraBhagwat MantraJanmashtami MantraLaddu Gopal MantraRadhashtami MantraMusic Class MantraMusic Learning Mantra

अन्य प्रसिद्ध श्री कृष्णाष्टोत्तरशत नामावलिः - श्री कृष्ण के 108 नाम वीडियो

मधुराष्टकम्: अधरं मधुरं वदनं मधुरं - Aishwarya Srinivas

मधुराष्टकम्: अधरं मधुरं वदनं मधुरं- Agam Aggarwal

मधुराष्टकम्: अधरं मधुरं वदनं मधुरं - Sooryagayathri, Raghuram Manikandan

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!


* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

श्रीहनुमत् पञ्चरत्नम्

आदि गुरु शंकराचार्य द्वारा रचित श्री हनुमत पञ्चरत्नं स्तोत्र में भगवान श्री हनुमान की विशेषता के बारे में बताया गया हैं। वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ..

श्री हनुमान स्तवन - श्रीहनुमन्नमस्कारः

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।.. गोष्पदी कृत वारीशं मशकी कृत राक्षसम् ।..

दशरथकृत शनि स्तोत्र

नम: कृष्णाय नीलाय शितिकण्ठ निभाय च। नम: कालाग्निरूपाय कृतान्ताय च वै नम:॥

दुर्गा सप्तशती सिद्ध सम्पुट मंत्र

दुर्गा सप्तशती के 30 सिद्ध सम्पुट मंत्र, विपत्ति-नाश, भय-नाश, रोग-नाश, महामारी-नाश, लक्षणा पत्‍‌नी, पापनाश के लिये..

महिषासुरमर्दिनि स्तोत्रम् - अयि गिरिनन्दिनि

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते, गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।