Haanuman Bhajan
Make Bhakti Bharat Your Preferred Source on Google

Shri Yamunashtakam (श्री यमुनाष्टक)


Shri Yamunashtakam
Namami Yamunamahan Sakal Siddhi Hetun Muda
Murari Pad Pankaj Sfuradamand Renutkatam ।
Tatasth Nav Kanan Prakatamod Pushpambuna
Surasurasupoojit Smarapituh Shriyan Bibhrateem ॥ 1 ॥

Kalind Giri Mastake Patadamandapoorojjvala
Vilasagamanollasatprakatagandshailonnta ।

Saghoshagati Dantura Samadhiroodhadolottama
Mukundarativarddhini Jayati Padmabandhoh Suta ॥ 2 ॥

Bhuvan Bhuvanapavanimadhigatamanekasvanaih
Priyabhiriv Sevitan Shukamayoorahansadibhih ।

Tarangabhujakankan Prakatamuktikavakuka-
Nitanbatatasundarin Namat Krshnturyapriyam ॥ 3 ॥

Anant Gun Bhooshite Shiv Viranchi Devastute
Ghanaghananibhe Sada Dhruvaparashara Bhishtade ।

Vishuddh Mathuratate Sakalagopagopivrte
Krpa Jaladhi Sanshrit E Mam Manah Sukhan Bhavay ॥ 4 ॥

Yaya Charanapadmaja Muraripoh Priyan Bhavuka
Samagamanato Bhavatsakalasiddhida Sevatam ।

Taya Sahshatamiyatkamalaja Sapatnivay-
Haripriyakalindaya Manasi Me Sada Stheeyatam ॥ 5 ॥

Namostu Yamune Sada Tav Charitr Matyadbhutan
Na Jatu Yamayatana Bhavati Te Payah Panatah ।

Yamopi Bhaginisutan Kathamuhanti Dushtanapi
Priyo Bhavati Sevanattav Hareryatha Gopikah ॥ 6 ॥

Mamastu Tav Sannidhau Tanunavatvametavata
Na Durlabhatamaratirmuraripau Mukundapriye ।

Atostu Tav Lalana Suradhuni Paran Sungama-
Ttavaiv Bhuvi Keertita Na Tu Kadapi Pushtisthitaih ॥ 7 ॥

Stuti Tav Karoti Kah Kamalajasapatni Priye
Hareryadanusevaya Bhavati Saukhyamamokshatah ।

Iyan Tav Kathadhika Sakal Gopika Sangam-
Smarashramajalanubhih Sakal Gatrajaih Sangamah ॥ 8 ॥

Tavashtakamidan Muda Pathati Soorasoote Sada
Samastaduritakshayo Bhavati Vai Mukunde Ratih ।

Taya Sakalasiddhayo Muraripushch Santushyati
Svabhavavijayo Bhavet Vadati Vallabhah Shri Hareh ॥ 9 ॥

॥ Iti Shri Vallabhachary Virachitan Yamunashtakan Sampoornam ॥

श्री यमुनाष्टक हिन्दी में पढ़ें

नमामि यमुनामहं सकल सिद्धि हेतुं मुदा, मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम । तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना..
Read Also

Mantra Shri Yamuna Mantra

If you love this mantra please like, share or comment!

Whatsapp ChannelFollow Bhakti Bharat Whatsapp Channel »
Bookmark / Save this mantra for future Add To Favorites
* Please share any of your suggestions or ideas with us.

** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Latest Mantra ›

Sankatmochan Hanuman Ashtak

Laal deh laalee lase, aru dhari laal langoor । Bajra deh daanavdalan...

Hanuman Dwadash Naam Stotram

Hanumanji Ke 12 Naam | Hanumanadwadashanam Stotra

Om Namo Hanumate Rudravtaraya - Hanuman Mantra

Om Namo Hanumate Rudravtaraya Sarvasatru Sangharnaya । Sarva Rogharaya Sarva Vahsikarnaya Ramdutaya Swaha ॥

Shri Hanuman Hridaya Malika

Pavan Putr Hanuman Vichitr | Krpa Kataksh Atr Tatr Sarvatr ॥1॥ Param Vaishnav Ram Shuddh Bhakt | Vishaal Deh Tum Ativ Shakt ॥2॥

Shri Hanumat Pancharatnam

Adi Guru Shankaracharya Dwara Rachit Shri Hanumat Pancharatnam Stotra Mein Bhagwan Shri Hanuman Ki Visheshta Ke Bare Mein Bataya Gaya Hain. Vitakhil-vishayechchhan Jatanandashr Pulakamatyachchham ।

Rin Mochan Mangal Stotram

Shri Mangalay Namah ॥ Mangalo Bhumiputrashch Rinharta Dhanpradah ।
Sthirasano Mahakayah Sarvakarmavirodhakah ॥

Shri Hanuman Stawan - Hanumanna Namskarah

Pranvun Pavankumar Khal Ban Pavak Gyanghan । Gospadi-krit-varisham Mashki-krit-rakshamam |..

Hanuman Chalisa - Hanuman Chalisa
Hanuman Chalisa - Hanuman Chalisa
Bhakti Bharat APP