Shri Krishna Bhajan

Sri Pandurang ashtakam (श्री पांडुरंग अष्टकम्)


Sri Pandurang ashtakam
MahāYōGapīṭHē Taṭē BhīMarathyā
Varaṃ PuṇḍArīKāYa DāTuṃ MunīNdraiḥ ।
SamāGatya TiṣṭHantamāNandakandaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 1 ॥
TaṭIdvāSasaṃ NīLamēGhāVabhāSaṃ
RamāMandiraṃ Sundaraṃ ChitprakāśAm ।
Varaṃ TviṣṭAkāYāṃ SamanyastapāDaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 2 ॥

Pramāṇaṃ BhavāBdhēRidaṃ MāMakāNāṃ
Nitambaḥ KarāBhyāṃ DhṛTō YēNa TasmāT ।
VidhāTurvasatyai DhṛTō NāBhikōśaḥ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 3 ॥

SphuratkaustubhāLaṅKṛTaṃ KaṇṭHadēśē
śRiyā JuṣṭAkēYūRakaṃ śRīNivāSam ।
śIvaṃ śāNtamīḍYaṃ Varaṃ LōKapāLaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 4 ॥
Bhaktibharat Asthakam

śArachchandrabimbāNanaṃ ChāRuhāSaṃ
LasatkuṇḍAlāKrāNtagaṇḍAsthalāNtam ।
JapāRāGabimbāDharaṃ KañJanēTraṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 5 ॥

KirīṭōJjvalatsarvadikprāNtabhāGaṃ
Surairarchitaṃ Divyaratnairanarghaiḥ ।
TribhaṅGāKṛTiṃ BarhamāLyāVataṃSaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 6 ॥

Vibhuṃ VēṇUnāDaṃ Charantaṃ Durantaṃ
Svayaṃ LīLayā GōPavēṣaṃ DadhāNam ।
Gavāṃ BṛNdakāNandadaṃ ChāRuhāSaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 7 ॥

Ajaṃ RukmiṇīPrāṇAsañJīVanaṃ Taṃ
Paraṃ DhāMa KaivalyamēKaṃ TurīYam ।
Prasannaṃ PrapannāRtihaṃ DēVadēVaṃ
ParabrahmaliṅGaṃ Bhajē PāṇḍUraṅGam ॥ 8 ॥

Stavaṃ PāṇḍUraṅGasya Vai PuṇYadaṃ Yē
PaṭHantyēKachittēNa Bhaktyā Cha Nityam ।
BhavāMbhōNidhiṃ Tē'Pi TīRtvāNtakāLē
HarēRāLayaṃ śāśVataṃ PrāPnuvanti ॥ 9 ॥

Iti śRīMatparamahaṃSa ParivrāJakāChāRya śRīMachchaṅKarabhagavatpāDāChāRya Virachitaṃ śRī PāṇḍUraṅGāṣṭAkam ।

श्री पांडुरंग अष्टकम् हिन्दी में पढ़ें

महायोगपीठे तटे भीमरथ्या, वरं पुंडरीकाय दातुं मुनींद्रैः ।
Read Also

Mantra Sri Pandurang Ashtakam MantraShri Krishna MantraBrij MantraBaal Krishna MantraJanmashtami MantraKrishna Damodar MantraISKCON MantraKartik MantraEkadashi Mantra

If you love this mantra please like, share or comment!

Whatsapp ChannelFollow Bhakti Bharat Whatsapp Channel »
Bookmark / Save this mantra for future Add To Favorites
* Please share any of your suggestions or ideas with us.

** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Latest Mantra ›

Sri Pandurang ashtakam

MahāYōGapīṭHē Taṭē BhīMarathyā, Varaṃ PuṇḍArīKāYa DāTuṃ MunīNdraiḥ ।

Mahishasura Mardini Stotram - Aigiri Nandini

Ayi Giri Nandini, Nandhitha Medhini, Viswa Vinodhini Nandanuthe
Girivara Vindhya Sirodhi Nivasini, Vishnu Vilasini Jishnu Nuthe ।

Vindhyeshwari Stotram

Nishumbh Shumbh Garjani, Prachanda Mund Khandini । Banerane Prakashini,
Bhajami Vindhyavasini ॥

Guru Stuti

Akhandamandalakaram Vyapatam Yen Characharam । Tatpadam Darshitam Yen Tasmai Shri Guruve Namah ॥1Agyaanatimiraandhasy Gyaanaanjanashalaakaaya।

Swasti Mantra Or Swastivachan

Om Swasti Na Indro Vridhashravah. Swasti Naah Pusha Vishwavedaah. Swasti Nastarkshyo Arishtanemih.

Achyutashtakam Acyutam Keshavam Ramanarayanam

Stotra composed by Shri Adi guru Shankaracharya on Shri Vishnu, Krishna and Shri Ram.

Acyu

Madhurashtakam Adhram Madhuram Vadnam Madhuram

Madhurashtakam is the sweetest description of the sweetness of child form of Sri Krishna...

Durga Chalisa - Durga Chalisa
Ram Bhajan - Ram Bhajan
Bhakti Bharat APP