शिव स्तुति: ॐ वन्दे देव उमापतिं सुरगुरुं
ॐ वन्दे देव उमापतिं सुरगुरुं, वन्दे जगत्कारणम् । वन्दे पन्नगभूषणं मृगधरं..
Mantra
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम्। त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥
Mantra
शिव भो शंम्भो शिव शम्भो स्वयंभो - मंत्र
मनो-बुद्धि-अहंकार चित्तादि नाहं, न च श्रोत्र-जिह्वे न च घ्राण-नेत्रे । न च व्योम-भूमी न तेजो न वायु..
Mantra
शिव स्तुति, विद्येश्वरसंहिता श्रीशिवमहापुराण
आद्यन्तमङ्गलमजातसमानभाव- मार्यं तमीशमजरामरमात्मदेवम् | श्रीशिवमहापुराण / प्रथम-खण्ड - पूर्वार्ध /विद्येश्वरसंहिता / प्रथमोऽध्यायः / मुनिप्रश्नोत्तरवर्णनम्
Mantra
ॐ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि। तन्नो नृसिंहः प्रचोदयात्॥
Mantra
सुवर्णपद्मिनी-तटान्त-दिव्यहर्म्य-वासिने, सुपर्णवाहन-प्रियाय सूर्यकोटि-तेजसे । अपर्णया विहारिणे फणाधरेन्द्र-धारिणे, सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥
Mantra
श्री गुरु पादुका स्तोत्रम् ॥ अनंतसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् । वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥..
Mantra
शिवहरे शिवराम सखे प्रभो,त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां,शिव हरे विजयं कुरू मे वरम् ॥
Mantra
उमाकांताय कांताय कामितार्थ प्रदायिने, श्रीगिरीशाय देवाय मल्लिनाथाय मंगलम् ॥ सर्वमंगल रूपाय श्री नगेंद्र निवासिने..
Mantra
भगवान शिव शतनाम-नामावली स्तोत्रम्
ॐ शिवाय नमः ॥ ॐ महेश्वराय नमः ॥ ॐ शंभवे नमः ॥ ॐ पिनाकिने नमः ॥ ॐ शशिशेखराय नमः ॥...
Mantra
श्री शङ्कराचार्य कृतं - अर्धनारीनटेश्वर स्तोत्र॥
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय, धम्मिल्लकायै च जटाधराय...
Mantra
मंत्र - Mantras are sounds, syllables, vibrations or group of words in Sanskrit language to obtain psychological and spiritual powers. Man means mind, and tra means vehicle or instrument: a tool to transport/transform the mind from one state to silence state. Mantras now exist in Hinduism, Buddhism, Jainism, and Sikhism, and sounds as per its existence.
ॐ (Om) is shortest and simplest one word mantra, also known as bija (seed) mantra. Like Om, Shanti Mantra and Gayatri Mantra are common and fundamental mantra for daily uses.