Shri Ram Bhajan

हरिवरासनं (Harivarasanam)


हरिवरासनं
॥ श्रीहरिहरात्मजाष्टकम् ॥
हरिवरासनं विश्वमोहनम्
हरिदधीश्वरमाराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनम्
हरिहरात्मजं देवमाश्रये ॥ १ ॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

चरणकीर्तनं भक्तमानसम्
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकम्
हरिहरात्मजं देवमाश्रये ॥ २ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

प्रणयसत्यकं प्राणनायकम्
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ ३ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

तुरगवाहनं सुन्दराननम्
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ ४ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

त्रिभुवनार्चितं देवतात्मकम्
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदम्
हरिहरात्मजं देवमाश्रये ॥ ५ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

भवभयापहं भावुकावकम्
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणम्
हरिहरात्मजं देवमाश्रये ॥ ६ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

कलमृदुस्मितं सुन्दराननम्
कलभकोमलं गात्रमोहनम् ।
कलभकेसरीमाजिवाहनम्
हरिहरात्मजं देवमाश्रये ॥ ७ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।

श्रितजनप्रियं चिन्तितप्रदम्
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसम्
हरिहरात्मजं देवमाश्रये ॥ ८ ॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥

Harivarasanam in English

Harivarasanam Vishwamohanam Haridadhishvaram Aaradhyapadukam Arivimardanam Nityanartanam Hariharamj Devamashraye. Sharanam Ayyappa Swami Sharanam Ayyappa

Mantra Ayappa MantraSooryagayathri MantraKuldeep M Pai Mantra

अन्य प्रसिद्ध हरिवरासनं वीडियो

Harivarasanam By K.J.Yesudas

K. Yuvaraj

Agam Aggarwal

Aishwarya Srinivas

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!

Whatsapp Channelभक्ति-भारत वॉट्स्ऐप चैनल फॉलो करें »
इस मंत्र को भविष्य के लिए सुरक्षित / बुकमार्क करें Add To Favorites
* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।

** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

मंत्र ›

महिषासुरमर्दिनि स्तोत्रम् - अयि गिरिनन्दिनि

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते, गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । महिषासुरमर्दिनि स्तोत्रम् नवरात्रि के दौरान माता रानी का सबसे ज्यादा सुना और पढ़ा जाने वाला संस्कृत श्लोक है

श्री विन्ध्येश्वरी स्तोत्रम्

निशुम्भ शुम्भ गर्जनी, प्रचण्ड मुण्ड खण्डिनी । बनेरणे प्रकाशिनी, भजामि विन्ध्यवासिनी ॥ त्रिशूल मुण्ड धारिणी..

श्री वेंकटेश्वर सुप्रभातम् - M.S.सुब्बुलक्ष्मी

कौसल्या सुप्रजा राम पूर्वासंध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 1 ॥

विष्णु सहस्रनाम: M.S.Subbulakshmi

भगवान श्री विष्णु के 1000 नाम! विष्णुसहस्रनाम का पाठ करने वाले व्यक्ति को यश, सुख, ऐश्वर्य, संपन्नता...

गौ माता के 108 नाम

ॐ कपिला नमः । ॐ गौतमी नमः । ॐ सुरभी नमः । ॐ गौमती नमः । ॐ नंदनी नमः । ॐ श्यामा नमः । ॐ वैष्णवी नमः ।..

श्री गौरीशाष्टकम

भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते। जलभवदुस्तरजलधिसुतरणंध्येयं चित्ते शिवहरचरणम्।

दामोदर अष्टकम

नमामीश्वरं सच्-चिद्-आनन्द-रूपं, लसत्-कुण्डलं गोकुले भ्राजमनम्य, शोदा-भियोलूखलाद् धावमानं

Durga Chalisa - Durga Chalisa
Ram Bhajan - Ram Bhajan
Bhakti Bharat APP