Download Bhakti Bharat APP
Hanuman Jayanti Specials - Follow Bhakti Bharat WhatsApp Channel - Hanuman Chalisa - Ganesh Aarti Bhajan -

माता सीता अष्टोत्तर-शतनाम-नामावली (Sita Ashtottara Shatnam Namavali)


माता सीता अष्टोत्तर-शतनाम-नामावली
॥ श्रीसीताष्टोत्तरशतनामावली ॥
॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री सीताष्टोत्तरशतनामावलिः ॥

ॐ सीतायै नमः ।
ॐ जानक्यै नमः ।
ॐ देव्यै नमः ।
ॐ वैदेह्यै नमः ।
ॐ राघवप्रियायै नमः ।
ॐ रमायै नमः ।
ॐ अवनिसुतायै नमः ।
ॐ रामायै नमः ।
ॐ राक्षसान्तप्रकारिण्यै नमः ।
ॐ रत्नगुप्तायै नमः॥ १० ॥

ॐ मातुलिङ्ग्यै नमह् ।
ॐ मैथिल्यै नमः ।
ॐ भक्ततोषदायै नमः ।
ॐ पद्माक्षजायै नमः ।
ॐ कञ्जनेत्रायै नमः ।
ॐ स्मितास्यायै नमः ।
ॐ नूपुरस्वनायै नमः ।
ॐ वैकुण्ठनिलयायै नमः ।
ॐ मायै नमः ।
ॐ श्रियै नमः॥ २० ॥

ॐ मुक्तिदायै नमः ।
ॐ कामपूरण्यै नमः ।
ॐ नृपात्मजायै नमः ।
ॐ हेमवर्णायै नमः ।
ॐ मृदुलाङ्ग्यै नमः ।
ॐ सुभाषिण्यै नमः ।
ॐ कुशाम्बिकायै नमः ।
ॐ दिव्यदायै नमः ।
ॐ लवमात्रे नमः ।
ॐ मनोहरायै नमः॥ ३० ॥

ॐ हनुमद् वन्दितपदायै नमः ।
ॐ मुक्तायै नमः ।
ॐ केयूरधारिण्यै नमः ।
ॐ अशोकवनमध्यस्थायै नमः ।
ॐ रावणादिकमोहिण्यै नमः ।
ॐ विमानसंस्थितायै नमः ।
ॐ सुभृवे नमः ।
ॐ सुकेश्यै नमः ।
ॐ रशनान्वितायै नमः ।
ॐ रजोरूपायै नमः॥ ४० ॥

ॐ सत्वरूपायै नमः ।
ॐ तामस्यै नमः ।
ॐ वह्निवासिन्यै नमः ।
ॐ हेममृगासक्त चित्तयै नमः ।
ॐ वाल्मीकाश्रम वासिन्यै नमः ।
ॐ पतिव्रतायै नमः ।
ॐ महामायायै नमः ।
ॐ पीतकौशेय वासिन्यै नमः ।
ॐ मृगनेत्रायै नमः ।
ॐ बिम्बोष्ठ्यै नमः॥ ५० ॥

ॐ धनुर्विद्या विशारदायै नमः ।
ॐ सौम्यरूपायै नमः
ॐ दशरथस्तनुषाय नमः ।
ॐ चामरवीजितायै नमः ।
ॐ सुमेधा दुहित्रे नमः ।
ॐ दिव्यरूपायै नमः ।
ॐ त्रैलोक्य पालिन्यै नमः ।
ॐ अन्नपूर्णायै नमः ।
ॐ महाल्क्ष्म्यै नमः ।
ॐ धिये नमः॥ ६० ॥

ॐ लज्जायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ शमायै नमः ।
ॐ गौर्यै नमः ।
ॐ प्रभायै नमः ।
ॐ अयोध्यानिवासिन्यै नमः ।
ॐ वसन्तशीतलायै नमः ।
ॐ गौर्यै नमः॥ ७० ॥

ॐ स्नान सन्तुष्ट मानसायै नमः ।
ॐ रमानाम भद्रसंस्थायै नमः ।
ॐ हेमकुम्भपयोधरायै नमः ।
ॐ सुरार्चितायै नमः ।
ॐ धृत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ स्मृत्यै नमः ।
ॐ मेधायै नमः ।
ॐ विभावर्यै नमः ।
ॐ लघूधरायै नमः॥ ८० ॥

ॐ वारारोहायै नमः ।
ॐ हेमकङ्कणमण्दितायै नमः ।
ॐ द्विजपत्न्यर्पितनिजभूषायै नमः ।
ॐ रघवतोषिण्यै नमः ।
ॐ श्रीरामसेवनरतायै नमः ।
ॐ रत्नताटङ्क धारिण्यै नमः ।
ॐ रामवामाङ्कसंस्थायै नमः ।
ॐ रामचन्द्रैक रञ्जिन्यै नमः ।
ॐ सरयूजल सङ्क्रीडा कारिण्यै नमः ।
ॐ राममोहिण्यै नमः॥ ९० ॥

ॐ सुवर्ण तुलितायै नमः ।
ॐ पुण्यायै नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ कलावत्यै नमः ।
ॐ कलकण्ठायै नमः ।
ॐ कम्बुकण्ठायै नमः ।
ॐ रम्भोरवे नमः ।
ॐ गजगामिन्यै नमः ।
ॐ रामार्पितमनसे नमः ।
ॐ रामवन्दितायै नमः॥ १०० ॥

ॐ राम वल्लभायै नमः ।
ॐ श्रीरामपद चिह्नाङ्गायै नमः ।
ॐ राम रामेति भाषिण्यै नमः ।
ॐ रामपर्यङ्कशयनायै नमः ।
ॐ रामाङ्घ्रिक्षालिण्यै नमः ।
ॐ वरायै नमः ।
ॐ कामधेन्वन्नसन्तुष्टायै नमः ।
ॐ मातुलिङ्गकराधृतायै नमः ।
ॐ दिव्यचन्दन संस्थायै नमः ।
ॐ श्रियै नमः।
ॐ मूलकासुरमर्दिन्यै नमः॥ १११ ॥

॥ श्रीसीताष्टोत्तरशतनामावलिः समप्ता ॥

Sita Ashtottara Shatnam Namavali in English

ॐ Shrisitayai Namah। ॐ Janakyai Namah। ॐ Devyai Namah।...
यह भी जानें

Mantra Maa Sita MantraJanki MantraSita Navami Mantra

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!

Whatsapp Channelभक्ति-भारत वॉट्स्ऐप चैनल फॉलो करें »
इस मंत्र को भविष्य के लिए सुरक्षित / बुकमार्क करें Add To Favorites
* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।

** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

दशरथकृत शनि स्तोत्र

नम: कृष्णाय नीलाय शितिकण्ठ निभाय च। नम: कालाग्निरूपाय कृतान्ताय च वै नम:॥

संकट मोचन हनुमानाष्टक

बाल समय रवि भक्षी लियो तब।.. लाल देह लाली लसे, अरु धरि लाल लंगूर।...

श्रीहनुमत् पञ्चरत्नम्

आदि गुरु शंकराचार्य द्वारा रचित श्री हनुमत पञ्चरत्नं स्तोत्र में भगवान श्री हनुमान की विशेषता के बारे में बताया गया हैं। वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ..

श्री हनुमान स्तवन - श्रीहनुमन्नमस्कारः

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।.. गोष्पदी कृत वारीशं मशकी कृत राक्षसम् ।..

हनुमान द्वादश नाम स्तोत्रम - मंत्र

हनुमान जी के 12 नाम | हनुमान द्वादश नाम | हनुमानद्वादशनाम स्तोत्र | Hanumaan 12 naam |

अथ दुर्गाद्वात्रिंशन्नाममाला - श्री दुर्गा द्वात्रिंशत नाम माला

दुर्गा दुर्गार्ति शमनी दुर्गापद्विनिवारिणी । दुर्गामच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ।

श्री दुर्गा के 108 नाम

सती, साध्वी, भवप्रीता, भवानी, भवमोचनी, आर्या, दुर्गा, जया, आद्य, त्रिनेत्र, शूलधारिणी...

Hanuman Chalisa -
Hanuman Chalisa -
×
Bhakti Bharat APP