Shri Krishna Bhajan

गौ माता के 108 नाम (Gau Mata Ke 108 Naam)


श्री गौ अष्टोत्तर नामावलि - गौ माता के 108 नाम
ॐ कपिला नमः ।
ॐ गौतमी नमः ।
ॐ सुरभी नमः ।
ॐ गौमती नमः ।
ॐ नंदनी नमः ।
ॐ श्यामा नमः ।
ॐ वैष्णवी नमः ।
ॐ मंगला नमः ।
ॐ सर्वदेव वासिनी नमः ।
ॐ महादेवी नमः ॥10
ॐ सिंधु अवतरणी नमः ।
ॐ सरस्वती नमः ।
ॐ त्रिवेणी नमः ।
ॐ लक्ष्मी नमः ।
ॐ गौरी नमः ।
ॐ वैदेही नमः ।
ॐ अन्नपूर्णा नमः ।
ॐ कौशल्या नमः ।
ॐ देवकी नमः ।
ॐ गोपालिनी नमः ॥20॥

ॐ कामधेनु नमः ।
ॐ आदिति नमः ।
ॐ माहेश्वरी नमः ।
ॐ गोदावरी नमः ।
ॐ जगदम्बा नमः ।
ॐ वैजयंती नमः ।
ॐ रेवती नमः ।
ॐ सती नमः ।
ॐ भारती नमः ।
ॐ त्रिविद्या नमः ॥30

ॐ गंगा नमः ।
ॐ यमुना नमः ।
ॐ कृष्णा नमः ।
ॐ राधा नमः ।
ॐ मोक्षदा नमः ।
ॐ उतरा नमः ।
ॐ अवधा नमः ।
ॐ ब्रजेश्वरी नमः ।
ॐ गोपेश्वरी नमः ।
ॐ कल्याणी नमः ॥40

ॐ करुणा नमः ।
ॐ विजया नमः ।
ॐ ज्ञानेश्वरी नमः ।
ॐ कालिंदी नमः ।
ॐ प्रकृति नमः ।
ॐ अरुंधति नमः ।
ॐ वृंदा नमः ।
ॐ गिरिजा नमः ।
ॐ मनहोरणी नमः ।
ॐ संध्या नमः ॥50

ॐ ललिता नमः ।
ॐ रश्मि नमः ।
ॐ ज्वाला नमः ।
ॐ तुलसी नमः ।
ॐ मल्लिका नमः ।
ॐ कमला नमः ।
ॐ योगेश्वरी नमः ।
ॐ नारायणी नमः ।
ॐ शिवा नमः ।
ॐ गीता नमः ॥60

ॐ नवनीता नमः ।
ॐ अमृता अमरो नमः ।
ॐ स्वाहा नमः ।
ॐ धंनजया नमः ।
ॐ ओमकारेश्वरी नमः ।
ॐ सिद्धिश्वरी नमः ।
ॐ निधि नमः ।
ॐ ऋद्धिश्वरी नमः ।
ॐ रोहिणी नमः ।
ॐ दुर्गा नमः ॥70

ॐ दूर्वा नमः ।
ॐ शुभमा नमः ।
ॐ रमा नमः ।
ॐ मोहनेश्वरी नमः ।
ॐ पवित्रा नमः ।
ॐ शताक्षी नमः ।
ॐ परिक्रमा नमः ।
ॐ पितरेश्वरी नमः ।
ॐ हरसिद्धि नमः ।
ॐ मणि नमः ॥80

ॐ अंजना नमः ।
ॐ धरणी नमः ।
ॐ विंध्या नमः ।
ॐ नवधा नमः ।
ॐ वारुणी नमः ।
ॐ सुवर्णा नमः ।
ॐ रजता नमः ।
ॐ यशस्वनि नमः ।
ॐ देवेश्वरी नमः ।
ॐ ऋषभा नमः ॥90

ॐ पावनी नमः ।
ॐ सुप्रभा नमः ।
ॐ वागेश्वरी नमः ।
ॐ मनसा नमः ।
ॐ शाण्डिली नमः ।
ॐ वेणी नमः ।
ॐ गरुडा नमः ।
ॐ त्रिकुटा नमः ।
ॐ औषधा नमः ।
ॐ कालांगि नमः ॥100

ॐ शीतला नमः ।
ॐ गायत्री नमः ।
ॐ कश्यपा नमः ।
ॐ कृतिका नमः ।
ॐ पूर्णा नमः ।
ॐ तृप्ता नमः ।
ॐ भक्ति नमः ।
ॐ त्वरिता नमः ॥108

Gau Mata Ke 108 Naam in English

Om Kapila Namah । Om Gautami Namah । Om Surabhi Namah । Om Gaumati Namah । Om Nandani Namah ।
यह भी जानें

Mantra Gopashtami MantraGau Mata MantraNamavali MantraGau Mata 108 Nam Mantra

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!

Whatsapp Channelभक्ति-भारत वॉट्स्ऐप चैनल फॉलो करें »
इस मंत्र को भविष्य के लिए सुरक्षित / बुकमार्क करें Add To Favorites
* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।

** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

मंत्र ›

विष्णु सहस्रनाम: M.S.Subbulakshmi

भगवान श्री विष्णु के 1000 नाम! विष्णुसहस्रनाम का पाठ करने वाले व्यक्ति को यश, सुख, ऐश्वर्य, संपन्नता...

श्री राम रामेति रामेति रमे रामे मनोरमे

श्री राम रामेति रामेति, रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥

श्री राम रक्षा स्तोत्रम्

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ..

मधुराष्टकम्: अधरं मधुरं वदनं मधुरं

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं। हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं॥

अच्युतस्याष्टकम् - अच्युतं केशवं रामनारायणं

अच्युतं केशवं रामनारायण कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे ॥..

श्री सरस्वती साष्टाङ्ग-प्रणाम मन्त्र

नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥

श्री गणेशपञ्चरत्नम् - मुदाकरात्तमोदकं

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं, कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं...

Om Jai Jagdish Hare Aarti - Om Jai Jagdish Hare Aarti
Ram Bhajan - Ram Bhajan
Bhakti Bharat APP