Shri Ram Bhajan

Sri Jagannath Sahasranam Stotram (श्रीजगन्नाथ सहस्रनाम स्तोत्रम)


Sri Jagannath Sahasranam Stotram
॥ Srijagannathasahasranamastotram ॥
॥ Om̃ Srijagannathaya Namo Namah ॥

Prarthana
Devadanavagandharvayaksavidyadharoragaih ।
Sevyamanam Sada Carukotisuryasamaprabham ॥ 1 ॥

Dhyayennarayanam Devam Caturvargaphalapradam ।
Jaya Krsna Jagannatha Jaya Sarvadhinayaka ॥ 2 ॥

Jayasesajagadvandyapadambhoja Namo’Stu Te ॥ 3 ॥

Yudhisthira Uvacha
Yasya Prasadattu Sarvam Yastu Visnuparayanah ।
Yastu Dhata Vidhata Ca Yasca Satyam Paro Bhavet ॥ 1 ॥

Yasya Mayamayam Jalam Trailokyam Sacaracaram ।
Martyamsca Mrgatrsnayam Bhramayatyapi Kevalam ॥ 2 ॥

Namamyaham Jagatapritya Namani Ca Jagatpatim।
Brhatya Kathitam Yacca Tanme Kathaya Sampratam ॥ 3 ॥

Bhisma Uvacha
Yudhisthira Mahabaho Kathayami Srnusva Me ।
Jagannathasya Namani Pavitrani Subhani Ca ॥ 1 ॥

Mayaya Yasya Samsaro Vyaprtah Sacaracarah ।
Yasya Prasadadbrahmanam Srstva Pati Ca Sarvada ॥ 2 ॥

Brahmadidasadikpalan Mayavimohitan Khalu ।
Yasya Cestavarohasca BrahmanḍAkhanḍAgocarah ॥ 3 ॥

Daya Va Mamata Yasya Sarvabhutesu Sarvagah ।
Satyadharmavibhusasya Jagannathasya Sarvatah ॥ 4 ॥

Kathayami Sahasrani Namani Tava Canagha ॥ 5 ॥
Atha Srijagannathasya Sahasranamastotram ।

Atha Viniyogah।
Asya Matrka Mantrasya, Vedavyaso Rsih, Anustupchandah,
Srijagannatho Devata, Bhagavatah Srijagannathasya Prityarthe
Sahasranama Pathane Viniyogah ।

Dhyanam
Niladrau Sankhamadhye Satadalakamale Ratnasimhasanastham
Sarvalankarayuktam Navaghanaruciram Samyutam Cagrajena ।
Bhadraya Vamabhage Rathacaranayutam Brahmarudrendravandyam
Vedanam Saramisam Svajanaparivrtam Brahmadaru Smarami ॥

Sribhagavanuvacha
Caturbhujo Jagannathah Kanthasobhitakaustubhah ।
Padmanabho Vedagarbhascandrasuryavilocanah ॥ 1 ॥

Jagannatho Lokanatho Niladrisah Paro Harih ।
Dinabandhurdayasindhuh Krpaluh Janaraksakah ॥ 2 ॥

Kambupanih Cakrapanih Padmanabho Narottamah ।
Jagatam Palako Vyapi Sarvavyapi Suresvarah ॥ 3 ॥

Lokarajo Devarajah Sakro Bhupasca Bhupatih ।
Niladripatinathasca Anantah Purusottamah ॥ 4 ॥

Tarksyodhyayah Kalpataruh Vimalapritivarddhanah । Var? Tarksyadhvajah
Balabhadro Vasudevo Madhavo Madhusudanah ॥ 5 ॥

Daityarih PunḍArikakso Vanamali Balapriyah ।
Brahma Visnuh Vrsnivamso Murarih Krsnakesavah ॥ 6 ॥

Sriramah Saccidanando Govindah Paramesvarah ।
Visnurjisnurmahavisnuh Prabhavisnurmahesvarah ॥ 7 ॥

Lokakarta Jagannatho Mahakarta Mahayasah ।
Maharsih Kapilacaryo Lokacari Suro Harih ॥ 8 ॥

Atma Ca Jivapalasca Surah Samsarapalakah ।
Ekonaiko Mamapriyo Brahmavadi Mahesvarah ॥ 9 ॥ Var? Sarvapriyo Ramapriyo
Dvibhujasca Caturbahuh Satabahuh Sahasrakah ।
Padmapatravisalaksah Padmagarbhah Paro Harih ॥ 10 ॥

Padmahasto Devapalo Daityarirdaityanasanah ।
Caturmurtiscaturbahuscaturananasevitah ॥ 11 ॥

Padmahastascakrapanih Sankhahasto Gadadharah ।
Mahavaikunthavasi Ca Laksmipritikarah Sada ॥ 12 ॥

Visvanathah Pritidasca Sarvadevapriyamkarah ।
Visvavyapi Darurupascandrasuryavilocanah ॥ 13 ॥ Var Priyavyapi

Guptagangopalabdhisca Tulasipritivarddhanah ।
Jagadisah Srinivasah Sripatih Srigadagrajah ॥ 14 ॥

Sarasvatimuladharah Srivatsah Sridayanidhih ।
Prajapatih Bhrgupatirbhargavo Nilasundarah ॥ 15 ॥

Yogamayagunarupo Jagadyonisvaro Harih ।
Adityah Pralayoddhari Adau Samsarapalakah ॥ 16 ॥

Krpavistah Padmapaniramurtirjagadasrayah ।
Padmanabho Nirakarah Nirliptah Purusottamah ॥ 17 ॥

Krpakarah Jagadvyapi Srikarah Sankhasobhitah ।
Samudrakotigambhiro Devatapritidah Sada ॥ 18 ॥

Surapatirbhutapatirbrahmacari Purandarah ।
Akasavayumurtisca Brahmamurtirjalesthitah ॥ 19 ॥

Brahma Visnurdrstipalah Paramo’Mrtadayakah ।
Paramanandasampurnah Punyadevah Parayanah ॥ 20 ॥ Var Punyadehah

Dhani Ca Dhanadata Ca Dhanagarbho Mahesvarah ।
Pasapanih Sarvajivah Sarvasamsararaksakah ॥ 21 ॥

Devakarta Brahmakarta Vasistho Brahmapalakah ।
Jagatpatih Suracaryo Jagadvyapi Jitendriyah ॥ 22 ॥

Mahamurtirvisvamurtirmahabuddhih Parakramah ।
Sarvabijarthacari Ca Drasta Vedapatih Sada ॥ 23 ॥

Sarvajivasya Jivasca Gopatirmarutam Patih ।
Manobuddhirahamkarakamadikrodhanasanah ॥ 24 ॥ Var Krodhasatanah
Kamadevah Kamapalah Kamangah Kamavallabhah ।
Satrunasi Krpasindhuh Krpaluh Paramesvarah ॥ 25 ॥

Devatrata Devamata Bhrata Bandhuh Pita Sakha ।
Balavrddhastanurupo Visvakarma Balo’Balah ॥ 26 ॥ Var Balodbalah

Anekamurtih Satatam Satyavadi Satamgatih ।
Lokabrahma Brhadbrahma Sthulabrahma Suresvarah ॥ 27 ॥

Jagadvyapi Sadacari Sarvabhutasca Bhupatih । Var? Sarvabhuipasca
Durgapalah Ksetranatho Ratiso Ratinayakah ॥ 28 ॥

Bali Visvabalacari Balado Bali-Vamanah ।
Darahrasah Saraccandrah Paramah Parapalakah ॥ 29 ॥

Akaradimakaranto Madhyokarah Svarupadhrk ।
Stutisthayi Somapasca Svahakarah Svadhakarah ॥ 30 ॥

Matsyah Kurmo Varahasca Narasimhasca Vamanah ।
Parasuramo Mahaviryo Ramo Dasarathatmajah ॥ 31 ॥

Devakinandanah Srestho Nrharih Narapalakah ।
Vanamali Dehadhari Padmamali Vibhusanah ॥ 32 ॥

Mallikamaladhari Ca Jatiyuthipriyah Sada ।
Brhatpita Mahapita Brahmano Brahmanapriyah ॥ 33 ॥

Kalparajah Khagapatirdeveso Devavallabhah ।
Paramatma Balo RajñAm Mangalyam Sarvamangalah ॥ 34 ॥ Var Raja
Sarvabalo Dehadhari RajñAm Ca Baladayakah ।
Nanapaksipatanganam Pavanah Paripalakah ॥ 35 ॥

Vrndavanavihari Ca Nityasthalaviharakah ।
Ksetrapalo Manavasca Bhuvano Bhavapalakah ॥ 36 ॥

Sattvam Rajastamobuddhirahankaraparo’Pi Ca ।
Akasamgah Ravih Somo Dharitridharanidharah ॥ 37 ॥

Niscinto Yoganidrasca Krpaluh Dehadharakah । Var Sokanidrasca
Sahasrasirsa Srivisnurnityo Jisnurniralayah ॥ 38 ॥

Karta Harta Ca Dhata Ca Satyadiksadipalakah । Var Sakradiksadi
Kamalaksah Svayambhutah Krsnavarno Vanapriyah ॥ 39 ॥

Kalpadrumah Padaparih Kalpakari Svayam Harih ।
Devanam Ca Guruh Sarvadevarupo Namaskrtah ॥ 40 ॥

Nigamagamacari Ca Krsnagamyah Svayamyasah ।
Narayano Naranam Ca Lokanam Prabhuruttamah ॥ 41 ॥

Jivanam Paramatma Ca Jagadvandyah Paro Yamah ।
Bhutavaso Paroksasca Sarvavasi Carasrayah ॥ 42 ॥

Bhagirathi Manobuddhirbhavamrtyuh Paristhitah ।
Samsarapranayi Pritah Samsararaksakah Sada ॥ 43 ॥

Nanavarnadharo Devo Nanapuspavibhusanah ।
Nandadhvajo Brahmarupo Girivasi Ganadhipah ॥ 44 ॥

Mayadharo Varnadhari Yogisah Sridharo Harih ।
Mahajyotirmahaviryo Balavamsca Balodbhavah ॥ 45 ॥ Var Balodbhavah

Bhutakrt Bhavano Devo Brahmacari Suradhipah ।
Sarasvati Suracaryah Suradevah Suresvarah ॥ 46 ॥

Astamurtidharo Rudra Icchamurtih Parakramah ।
Mahanagapatiscaiva Punyakarma Tapascarah ॥ 47 ॥

Dinapo Dinapalasca Divyasimho Divakarah ।
Anabhokta Sabhokta Ca Havirbhokta Paro’Parah ॥ 48 ॥

Mantrado JñAnadata Ca Sarvadata Paro Harih ।
Pararddhih Paradharma Ca Sarvadharmanamaskrtah ॥ 49 ॥

Ksamadasca Dayadasca Satyadah Satyapalakah ।
Kamsarih Kesinasi Ca Nasano Dustanasanah ॥ 50 ॥

PanḍAvapritidascaiva Paramah Parapalakah ।
Jagaddhata Jagatkarta Gopagovatsapalakah ॥ 51 ॥

Sanatano Mahabrahma Phaladah Karmacarinam ।
Paramah Paramanandah Pararddhih Paramesvarah ॥ 52 ॥

Saranah Sarvalokanam Sarvasastraparigrahah ।
Dharmakirtirmahadharmo Dharmatma Dharmabandhavah ॥ 53 ॥

Manahkarta Mahabuddhirmahamahimadayakah ।
Bhurbhuvah Svo Mahamurtih Bhimo Bhimaparakramah ॥ 54 ॥

Pathyabhutatmako Devah Pathyamurtih Paratparah ।
Visvakaro Visvagarbhah Suramando Suresvarah ॥ 55 ॥ Var Suraha Ca
Bhuvanesah Sarvavyapi Bhavesah Bhavapalakah ।
Darsaniyascaturvedah Subhango Lokadarsanah ॥ 56 ॥

Syamalah Santamurtisca Susantascaturottamah ।
Samapritisca Rk Pritiryajuso’Tharvanapriyah ॥ 57 ॥

Syamacandrascatumurtiscaturbahuscaturgatih ।
Mahajyotirmahamurtirmahadhama Mahesvarah ॥ 58 ॥

Agastirvaradata Ca Sarvadevapitamahah ।
Prahladasya Pritikaro Dhruvabhimanatarakah ॥ 59 ॥

ManḍItah Sutanurdata Sadhubhaktipradayakah ।
Om̃Karasca Parambrahma Om̃ Niralambano Harih ॥ 60 ॥

Sadgatih Paramo Hamso Jivatma Jananayakah ।
Manascintyascittahari ManojñAscapadharakah ॥ 61 ॥

Brahmano Brahmajatinamindriyanam Gatih Prabhuh ।
Tripadadurddhvasambhuto Virat Caiva Suresvarah ॥ 62 ॥ Var Viratasca
Paratparah Parah Padah Padmasthah Kamalasanah ।
NanasandehavisayastattvajñAnabhinivrtah ॥ 63 ॥

SarvajñAsca JagadbandhurmanojajñAtakarakah ।
Mukhasambhutaviprastu Vahasambhutarajakah ॥ 64 ॥

Urovaisyah Padobhutah Sudro Nityopanityakah ।
JñAni Mani Varnadasca Sarvadah Sarvabhusitah ॥ 65 ॥

Anadivarnasandeho Nanakarmoparisthitah ।
Suddhadidharmasandeho Brahmadehah Smitananah ॥ 66 ॥

Sambararirvedapatih Sukrtah Sattvavarddhanah ।
Sakalam Sarvabhutanam Sarvadata Jaganmayah ॥ 67 ॥

Sarvabhutahitaisi Ca Sarvapranihite Ratah ।
Sarvada Dehadhari Ca Batako Batugah Sada ॥ 68 ॥ Var Batuko
Sarvakarmavidhata Ca JñAnadah Karunatmakah ।
Punyasampattidata Ca Karta Harta Tathaiva Ca ॥ 69 ॥

Sada Niladrivasi Ca Natasyasca Purandarah ।
Naro Narayano Devo Nirmalo Nirupadravah ॥ 70 ॥

Brahmasambhuh Surasresthah Kambupanirbalo’Rjunah ।
Jagaddhata Cirayusca Govindo Gopavallabhah ॥ 71 ॥

Devo Devo Mahabrahma Maharajo Mahagatih ।
Ananto Bhutanathasca Anantabhutasambhavah ॥ 72 ॥

Samudraparvatanam Ca Gandharvanam Tatha”Srayah ।
Srikrsno Devakiputro Murarirvenuhastakah ॥ 73 ॥

Jagatsthayi Jagadvyapi Sarvasamsarabhutidah ।
Ratnagarbho Ratnahasto Ratnakarasutapatih ॥ 74 ॥

Kandarparaksakari Ca Kamadevapitamahah ।
Kotibhaskarasamjyotih Koticandrasusitalah ॥ 75 ॥

Kotikandarpalavanyah Kamamurtirbrhattapah ।
Mathurapuravasi Ca Dvariko Dvarikapatih ॥ 76 ॥

Vasantartunathasca Madhavah Pritidah Sada ।
Syamabandhurghanasyamo Ghanaghanasamadyutih ॥ 77 ॥

Anantakalpavasi Ca Kalpasaksi Ca Kalpakrt । Var Anantah Kalpavasi
Satyanathah Satyacari Satyavadi Sadasthitah ॥ 78 ॥

Caturmurtiscaturbahuscaturyugapatirbhavah ।
Ramakrsno Yugantasca Balabhadro Balo Bali ॥ 79 ॥

Laksminarayano Devah Salagramasilaprabhuh ।
Prano’Panah Samanascodanavyanau Tathaiva Ca ॥ 80 ॥

PañCatma PañCatattvam Ca Saranagatapalakah ।
Yatkimcit Drsyate Loke Tatsarvam Jagadisvarah ॥ 81 ॥

Jagadiso Mahadbrahma Jagannathaya Te Namah ।
Jagadiso Mahadbrahma Jagannathaya Te Namah ।
Jagadiso Mahadbrahma Jagannathaya Te Namah ।

॥ Iti Srijagannathasahasranamastotram ॥

श्रीजगन्नाथ सहस्रनाम स्तोत्रम हिन्दी में पढ़ें

देवदानवगन्धर्वयक्षविद्याधारोर्गैः। सेव्यमानं सदा चारुकोटिसूर्यसमाप्रभम् ॥ 1॥
Read Also

Mantra Shri Jagganath MantraPuri Jagganath MantraJagannath Dham MantraJagannath MantraPuri MantraJagannath Ashtakam MantraIskcon Mantra

If you love this mantra please like, share or comment!

Whatsapp ChannelFollow Bhakti Bharat Whatsapp Channel »
Bookmark / Save this mantra for future Add To Favorites
* Please share any of your suggestions or ideas with us.

** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Latest Mantra ›

Sri Jagannath Sahasranam Stotram

Devadanavagandharvayaksavidyadharoragaih । Sevyamanam Sada Carukotisuryasamaprabham ॥ 1 ॥

Sankatmochan Hanuman Ashtak

Laal deh laalee lase, aru dhari laal langoor । Bajra deh daanavdalan...

Hanuman Dwadash Naam Stotram

Hanumanji Ke 12 Naam | Hanumanadwadashanam Stotra

Shri Hanuman Stawan - Hanumanna Namskarah

Pranvun Pavankumar Khal Ban Pavak Gyanghan । Gospadi-krit-varisham Mashki-krit-rakshamam |..

Shiv Panchakshar Stotram Mantra

Nagendraharaya Trilochanaya, Bhasmangaragaya Mahesvaraya

Shri Rudrashtakam

Namam-Iisham-Iishaana Nirvaanna-Rupam, Vibhum Vyaapakam Brahma-Veda-Svarupam...

Mahamrityunjay Mantra

Om Trimbak Yajamhe Sugandhi Puthivivradhanam। Urvorukmiv Bandhanan...

Ganesh Aarti Bhajan - Ganesh Aarti Bhajan
Ram Bhajan - Ram Bhajan
Bhakti Bharat APP