Download Bhakti Bharat APP

जीव अष्टकम् (Jiva Ashtakam)


जीव अष्टकम्
अहम् अचिन्त्यः अमरः नित्यरूपः
अहं सत्यः सत्यांशः सत्यस्वरूपः
अहम् अक्लेद्यश्च अदाह्यः अशोष्यः
अहं कृष्णदासः अहं कृष्णदासः ॥१॥
नाहं ब्रह्मा विष्णु च रुद्र: बसोबः
नाहम् आदित्यो मरुतः यक्षः देवः
नाहं बालः बृद्धश्च नारी पुरुषः
अहं कृष्णदासः अहं कृष्णदासः ॥२॥

अहम् अजन्मा अब्ययः मुक्त सत्यः
अहं कूटस्थाचल पुरुषः नित्यः
अहं कृष्णांशः कृष्णदेवस्य अंशः
अहं कृष्णदासः अहं कृष्णदासः ॥३॥

नाहम् एतत् देहश्च ना तस्य अंगः
नाहं कस्य संगश्च नाहम् असंगः
नाहं पंचप्राणः नाहं पंचकोषः
अहं कृष्णदासः अहं कृष्णदासः ॥४॥

अहं गुणातीतः अहं कालातीतः
अहं आनन्दोशिब स्वरूपः सत्यः
अहं चिदानन्दोsहं कृष्णस्य दासः
अहं कृष्णदासः अहं कृष्णदासः ॥५॥

अहं तेन सह एकत्वं संबन्धम्
अहं तेन सह संबम्धं पृथकम्
अहं तदभेदाभेदश्च अचिन्त्यम्
अहं कृष्णदासः अहं कृष्णदासः ॥६॥

अहं विस्मृतवान् मम रूपोशुद्धः
अहं माया अनले देहे आबद्धः
अहं शतोशतः आशाया निबद्धः
अहं कृष्णदासः अहं कृष्णदासः ॥७॥

अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः ॥८॥

॥ इति श्री कृष्णदासः विरचित जीव अष्टकम् सम्पूर्णम् ॥

Jiva Ashtakam in English

Aham Achintyah Amarah Nityarupah, Ahan Satyah Satyanshah Satyasvarupah, Aham Akledyashch Adaahyah Ashoshyah, Aham Krishnadasah Aham Krishnadasah ॥ 1॥
यह भी जानें

Mantra Jiva Ashtakam MantraKrishna Mantra MantraShri Krishna MantraBaal Krishna MantraBhagwat MantraJanmashtami MantraLaddu Gopal MantraRadhashtami MantraPhalguna MantraIskcon MantraShri Shyam MantraKrishna Bhajan Mantra

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!

Whatsapp Channelभक्ति-भारत वॉट्स्ऐप चैनल फॉलो करें »
इस मंत्र को भविष्य के लिए सुरक्षित / बुकमार्क करें Add To Favorites
* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।

** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

भगवान नृसिंह गायत्री मन्त्र

ॐ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि। तन्नो नृसिंहः प्रचोदयात्॥

Narasimha Gayatri Mantra

ॐ नारसिंहाय नमः। ॐ महासिंहाय नमः। ॐ दिव्यसिंहाय नमः।

सदाशिव अष्टकम्

सुवर्णपद्मिनी-तटान्त-दिव्यहर्म्य-वासिने, सुपर्णवाहन-प्रियाय सूर्यकोटि-तेजसे । अपर्णया विहारिणे फणाधरेन्द्र-धारिणे, सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥

गुरु पादुका स्तोत्रम्

श्री गुरु पादुका स्तोत्रम् ॥ अनंतसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् । वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥..

शिव स्तुति: ॐ वन्दे देव उमापतिं सुरगुरुं

ॐ वन्दे देव उमापतिं सुरगुरुं, वन्दे जगत्कारणम् । वन्दे पन्नगभूषणं मृगधरं..

शिव पंचाक्षर स्तोत्र मंत्र

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय।

श्री महालक्ष्मी अष्टक

नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते । शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥

Hanuman Chalisa - Hanuman Chalisa
Hanuman Chalisa - Hanuman Chalisa
Bhakti Bharat APP