Download Bhakti Bharat APP
Follow Bhakti Bharat WhatsApp Channel - Follow Bhakti Bharat WhatsApp ChannelDownload APP Now - Download APP NowHanuman Chalisa - Hanuman ChalisaRam Bhajan - Ram Bhajan

जीव अष्टकम् (Jiva Ashtakam)


जीव अष्टकम्
अहम् अचिन्त्यः अमरः नित्यरूपः
अहं सत्यः सत्यांशः सत्यस्वरूपः
अहम् अक्लेद्यश्च अदाह्यः अशोष्यः
अहं कृष्णदासः अहं कृष्णदासः ॥१॥
नाहं ब्रह्मा विष्णु च रुद्र: बसोबः
नाहम् आदित्यो मरुतः यक्षः देवः
नाहं बालः बृद्धश्च नारी पुरुषः
अहं कृष्णदासः अहं कृष्णदासः ॥२॥

अहम् अजन्मा अब्ययः मुक्त सत्यः
अहं कूटस्थाचल पुरुषः नित्यः
अहं कृष्णांशः कृष्णदेवस्य अंशः
अहं कृष्णदासः अहं कृष्णदासः ॥३॥

नाहम् एतत् देहश्च ना तस्य अंगः
नाहं कस्य संगश्च नाहम् असंगः
नाहं पंचप्राणः नाहं पंचकोषः
अहं कृष्णदासः अहं कृष्णदासः ॥४॥

अहं गुणातीतः अहं कालातीतः
अहं आनन्दोशिब स्वरूपः सत्यः
अहं चिदानन्दोsहं कृष्णस्य दासः
अहं कृष्णदासः अहं कृष्णदासः ॥५॥

अहं तेन सह एकत्वं संबन्धम्
अहं तेन सह संबम्धं पृथकम्
अहं तदभेदाभेदश्च अचिन्त्यम्
अहं कृष्णदासः अहं कृष्णदासः ॥६॥

अहं विस्मृतवान् मम रूपोशुद्धः
अहं माया अनले देहे आबद्धः
अहं शतोशतः आशाया निबद्धः
अहं कृष्णदासः अहं कृष्णदासः ॥७॥

अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः ॥८॥

॥ इति श्री कृष्णदासः विरचित जीव अष्टकम् सम्पूर्णम् ॥

Jiva Ashtakam in English

Aham Achintyah Amarah Nityarupah, Ahan Satyah Satyanshah Satyasvarupah, Aham Akledyashch Adaahyah Ashoshyah, Aham Krishnadasah Aham Krishnadasah ॥ 1॥
यह भी जानें

Mantra Jiva Ashtakam MantraKrishna Mantra MantraShri Krishna MantraBaal Krishna MantraBhagwat MantraJanmashtami MantraLaddu Gopal MantraRadhashtami MantraPhalguna MantraIskcon MantraShri Shyam MantraKrishna Bhajan Mantra

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!

Whatsapp Channelभक्ति-भारत वॉट्स्ऐप चैनल फॉलो करें »
इस मंत्र को भविष्य के लिए सुरक्षित / बुकमार्क करें Add To Favorites
* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।

** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

ॐ नमो हनुमते रुद्रावताराय - हनुमान मंत्र

ॐ नमो हनुमते रुद्रावताराय सर्वशत्रुसंहारणाय । सर्वरोग हराय सर्ववशीकरणाय रामदूताय स्वाहा ॥

संकट मोचन हनुमानाष्टक

बाल समय रवि भक्षी लियो तब।.. लाल देह लाली लसे, अरु धरि लाल लंगूर।...

हनुमान द्वादश नाम स्तोत्रम - मंत्र

हनुमान जी के 12 नाम | हनुमान द्वादश नाम | हनुमानद्वादशनाम स्तोत्र | Hanumaan 12 naam |

श्री हनुमान स्तवन - श्रीहनुमन्नमस्कारः

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।.. गोष्पदी कृत वारीशं मशकी कृत राक्षसम् ।..

श्री बगला अष्टकम

॥ श्री बगलाष्टक ॥ पीत सुधा सागर में विराजत, पीत-श्रृंगार रचाई भवानी ।..

बगलामुखी मन्त्र

एकाक्षरी बगलामुखी मन्त्र | 1 अक्षर वाला मन्त्र | त्र्यक्षर बगलामुखी मन्त्र | 3 अक्षरों वाला मन्त्र | चतुराक्षर बगलामुखी मन्त्र | 4 अक्षरों वाला मन्त्र | बगलामुखी गायत्री मन्त्र

माँ बगलामुखी अष्टोत्तर-शतनाम-स्तोत्रम्

ओम् ब्रह्मास्त्र-रुपिणी देवी, माता श्रीबगलामुखी। चिच्छिक्तिर्ज्ञान-रुपा च, ब्रह्मानन्द-प्रदायिनी॥ श्रीरूद्रयामले सर्व-सिद्धि-प्रद श्री बगलाष्टोत्तर शतनाम स्तोत्रम् ॥

Hanuman Chalisa - Hanuman Chalisa
Hanuman Chalisa - Hanuman Chalisa
×
Bhakti Bharat APP