Shri Ram Bhajan

धूमावती 108 नाम (Dhumavati 108 Name Namavali)


देवी धूमावती की अष्टोत्तर शतनामावली
ॐ धूमावत्यै नमः ।
ॐ धूम्रवर्णायै नमः ।
ॐ धूम्रपानपरायणायै नमः ।
ॐ धूम्राक्षमथिन्यै नमः ।
ॐ धन्यायै नमः ।
ॐ धन्यस्थाननिवासिन्यै नमः ।
ॐ अघोराचारसन्तुष्टायै नमः ।
ॐ अघोराचारमण्डितायै नमः ।
ॐ अघोरमन्त्रसम्प्रीतायै नमः ।
ॐ अघोरमन्त्रपूजितायै नमः ।10
ॐ अट्टाट्टहासनिरतायै नमः ।
ॐ मलिनाम्बरधारिण्यै नमः ।
ॐ वृद्धायै नमः ।
ॐ विरूपायै नमः ।
ॐ विधवायै नमः ।
ॐ विद्यायै नमः ।
ॐ विरलद्विजायै नमः ।
ॐ प्रवृद्धघोणायै नमः ।
ॐ कुमुख्यै नमः ।
ॐ कुटिलायै नमः ।20

ॐ कुटिलेक्षणायै नमः ।
ॐ कराल्यै नमः ।
ॐ करालास्यायै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ शूर्पधारिण्यै नमः ।
ॐ काकध्वजरथारूढायै नमः ।
ॐ केवलायै नमः ।
ॐ कठिनायै नमः ।
ॐ कुह्वै नमः ।
ॐ क्षुत्पिपासार्दितायै नमः ।30

ॐ नित्यायै नमः ।
ॐ ललज्जिह्वायै नमः ।
ॐ दिगम्बर्यै नमः ।
ॐ दीर्घोदर्यै नमः ।
ॐ दीर्घरवायै नमः ।
ॐ दीर्घाङ्ग्यै नमः ।
ॐ दीर्घमस्तकायै नमः ।
ॐ विमुक्तकुन्तलायै नमः ।
ॐ कीर्त्यायै नमः ।
ॐ कैलासस्थानवासिन्यै नमः ।40

ॐ क्रूरायै नमः ।
ॐ कालस्वरूपायै नमः ।
ॐ कालचक्रप्रवर्तिन्यै नमः ।
ॐ विवर्णायै नमः ।
ॐ चञ्चलायै नमः ।
ॐ दुष्टायै नमः ।
ॐ दुष्टविध्वंसकारिण्यै नमः ।
ॐ चण्ड्यै नमः ।
ॐ चण्डस्वरूपायै नमः ।
ॐ चामुण्डायै नमः ।

ॐ चण्डनिःस्वनायै नमः ।
ॐ चण्डवेगायै नमः ।
ॐ चण्डगत्यै नमः ।
ॐ चण्डविनाशिन्यै नमः ।
ॐ मुण्डविनाशिन्यै नमः ।
ॐ चाण्डालिन्यै नमः ।
ॐ चित्ररेखायै नमः ।
ॐ चित्राङ्ग्यै नमः ।
ॐ चित्ररूपिण्यै नमः ।
ॐ कृष्णायै नमः ।60

ॐ कपर्दिन्यै नमः ।
ॐ कुल्लायै नमः ।
ॐ कृष्णरूपायै नमः ।
ॐ क्रियावत्यै नमः ।
ॐ कुम्भस्तन्यै नमः ।
ॐ महोन्मत्तायै नमः ।
ॐ मदिरापानविह्वलायै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ ललज्जिह्वायै नमः ।
ॐ शत्रुसंहारकारिण्यै नमः ।70

ॐ शवारूढायै नमः ।
ॐ शवगतायै नमः ।
ॐ श्मशानस्थानवासिन्यै नमः ।
ॐ दुराराध्यायै नमः ।
ॐ दुराचारायै नमः ।
ॐ दुर्जनप्रीतिदायिन्यै नमः ।
ॐ निर्मांसायै नमः ।
ॐ निराकारायै नमः ।
ॐ धूमहस्तायै नमः ।
ॐ वरान्वितायै नमः ।80

ॐ कलहायै नमः ।
ॐ कलिप्रीतायै नमः ।
ॐ कलिकल्मषनाशिन्यै नमः ।
ॐ महाकालस्वरूपायै नमः ।
ॐ महाकालप्रपूजितायै नमः ।
ॐ महादेवप्रियायै नमः ।
ॐ मेधायै नमः ।
ॐ महासङ्कटनाशिन्यै नमः ।
ॐ भक्तप्रियायै नमः ।
ॐ भक्तगत्यै नमः ।90

ॐ भक्तशत्रुविनाशिन्यै नमः ।
ॐ भैरव्यै नमः ।
ॐ भुवनायै नमः ।
ॐ भीमायै नमः ।
ॐ भारत्यै नमः ।
ॐ भुवनात्मिकायै नमः ।
ॐ भेरूण्डायै नमः ।
ॐ भीमनयनायै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ बहुरूपिण्यै नमः ।100

ॐ त्रिलोकेश्यै नमः ।
ॐ त्रिकालज्ञायै नमः ।
ॐ त्रिस्वरूपायै नमः ।
ॐ त्रयीतनवे नमः ।
ॐ त्रिमूर्त्यै नमः ।
ॐ तन्व्यै नमः ।
ॐ त्रिशक्त्यै नमः ।
ॐ त्रिशूलिन्यै नमः ।108

Dhumavati 108 Name Namavali in English

Om Dhumavatyai Namah । Om Dhumravarnayai Namah । Om Dhumrapanaparayanayai Namah । Om Dhumrakshamathinyai Namah । Om Dhanyayai Namah ।
यह भी जानें

Mantra Namavali MantraDhumavati Namavali MantraMaa Dhumavati MantraMata MantraGupta Navratri Mantra

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!

Whatsapp Channelभक्ति-भारत वॉट्स्ऐप चैनल फॉलो करें »
इस मंत्र को भविष्य के लिए सुरक्षित / बुकमार्क करें Add To Favorites
* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।

** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

मंत्र ›

संकट मोचन हनुमानाष्टक

बाल समय रवि भक्षी लियो तब।.. लाल देह लाली लसे, अरु धरि लाल लंगूर।...

विष्णु सहस्रनाम

भगवान श्री विष्णु के 1000 नाम! विष्णुसहस्रनाम का पाठ करने वाले व्यक्ति को यश, सुख, ऐश्वर्य, संपन्नता...

हनुमान द्वादश नाम स्तोत्रम - मंत्र

हनुमान जी के 12 नाम | हनुमान द्वादश नाम | हनुमानद्वादशनाम स्तोत्र | Hanumaan 12 naam |

श्री हनुमान स्तवन - श्रीहनुमन्नमस्कारः

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।.. गोष्पदी कृत वारीशं मशकी कृत राक्षसम् ।..

महामृत्युंजय मंत्र

मंत्र के 33 अक्षर हैं जो महर्षि वशिष्ठ के अनुसार 33 कोटि(प्रकार)देवताओं के द्योतक हैं।

लिङ्गाष्टकम्

ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्।

शिव पंचाक्षर स्तोत्र मंत्र

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय।

Hanuman Chalisa - Hanuman Chalisa
Hanuman Chalisa - Hanuman Chalisa
Bhakti Bharat APP