Hanuman Chalisa

गंगा अष्टोत्तर-शतनामस्तोत्र - नामावली (Ganga Ashtottar Shatnam Stotra)


गंगा अष्टोत्तर-शतनामस्तोत्र - नामावली
Add To Favorites

ॐ गंगायै नमः ।
ॐ विष्णुपादसंभूतायै नमः ।
ॐ हरवल्लभायै नमः ।
ॐ हिमाचलेन्द्रतनयायै नमः ।
ॐ गिरिमण्डलगामिन्यै नमः ।
ॐ तारकारातिजनन्यै नमः ।
ॐ सगरात्मजतारकायै नमः ।
ॐ सरस्वतीसमयुक्तायै नमः ।
ॐ सुघोषायै नमः । 10

ॐ सिन्धुगामिन्यै नमः ।
ॐ भागीरत्यै नमः ।
ॐ भाग्यवत्यै नमः ।
ॐ भगीरतरथानुगायै नमः ।
ॐ त्रिविक्रमपदोद्भूतायै नमः ।
ॐ त्रिलोकपथगामिन्यै नमः ।
ॐ क्षीरशुभ्रायै नमः ।
ॐ बहुक्षीरायै नमः ।
ॐ क्षीरवृक्षसमाकुलायै नमः । 20

ॐ त्रिलोचनजटावासायै नमः ।
ॐ ऋणत्रयविमोचिन्यै नमः ।
ॐ त्रिपुरारिशिरःचूडायै नमः ।
ॐ जाह्नव्यै नमः ।
ॐ नरकभीतिहृते नमः ।
ॐ अव्ययायै नमः ।
ॐ नयनानन्ददायिन्यै नमः ।
ॐ नगपुत्रिकायै नमः ।
ॐ निरञ्जनायै नमः ।
ॐ नित्यशुद्धायै नमः ।
ॐ नीरजालिपरिष्कृतायै नमः । 30

ॐ सावित्र्यै नमः ।
ॐ सलिलावासायै नमः ।
ॐ सागरांबुसमेधिन्यै नमः ।
ॐ रम्यायै नमः ।
ॐ बिन्दुसरसे नमः ।
ॐ अव्यक्तायै नमः ।
ॐ अव्यक्तरूपधृते नमः ।
ॐ उमासपत्न्यै नमः ।
ॐ शुभ्राङ्गायै नमः ।
ॐ श्रीमत्यै नमः । 40

ॐ धवलांबरायै नमः ।
ॐ आखण्डलवनवासायै नमः ।
ॐ कंठेन्दुकृतशेकरायै नमः ।
ॐ अमृताकारसलिलायै नमः ।
ॐ लीलालिंगितपर्वतायै नमः ।
ॐ विरिञ्चिकलशावासायै नमः ।
ॐ त्रिवेण्यै नमः ।
ॐ त्रिगुणात्मकायै नमः ।
ॐ संगत अघौघशमन्यै नमः ।
ॐ भीतिहर्त्रे नमः । 50

ॐ शंखदुंदुभिनिस्वनायै नमः ।
ॐ भाग्यदायिन्यै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ शीघ्रगायै नमः ।
ॐ शरण्यै नमः ।
ॐ शशिशेकरायै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ शफरीपूर्णायै नमः ।
ॐ भर्गमूर्धकृतालयायै नमः ।
ॐ भवप्रियायै नमः । 60

ॐ सत्यसन्धप्रियायै नमः ।
ॐ हंसस्वरूपिण्यै नमः ।
ॐ भगीरतभृतायै नमः ।
ॐ अनन्तायै नमः ।
ॐ शरच्चन्द्रनिभाननायै नमः ।
ॐ ओंकाररूपिण्यै नमः ।
ॐ अनलायै नमः ।
ॐ क्रीडाकल्लोलकारिण्यै नमः ।
ॐ स्वर्गसोपानशरण्यै नमः ।
ॐ सर्वदेवस्वरूपिण्यै नमः । 70

ॐ अंबःप्रदायै नमः ।
ॐ दुःखहन्त्र्यैनमः ।
ॐ शान्तिसन्तानकारिण्यै नमः ।
ॐ दारिद्र्यहन्त्र्यै नमः ।
ॐ शिवदायै नमः ।
ॐ संसारविषनाशिन्यै नमः ।
ॐ प्रयागनिलयायै नमः ।
ॐ श्रीदायै नमः ।
ॐ तापत्रयविमोचिन्यै नमः ।
ॐ शरणागतदीनार्तपरित्राणायै नमः । 80

ॐ सुमुक्तिदायै नमः ।
ॐ पापहन्त्र्यै नमः ।
ॐ पावनाङ्गायै नमः ।
ॐ परब्रह्मस्वरूपिण्यै नमः ।
ॐ पूर्णायै नमः ।
ॐ पुरातनायै नमः ।
ॐ पुण्यायै नमः ।
ॐ पुण्यदायै नमः ।
ॐ पुण्यवाहिन्यै नमः ।
ॐ पुलोमजार्चितायै नमः । 90

ॐ भूदायै नमः ।
ॐ पूतत्रिभुवनायै नमः ।
ॐ जयायै नमः ।
ॐ जंगमायै नमः ।
ॐ जंगमाधारायै नमः ।
ॐ जलरूपायै नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ जगद्भूतायै नमः ।
ॐ जनार्चितायै नमः ।
ॐ जह्नुपुत्र्यै नमः । 100

ॐ जगन्मात्रे नमः ।
ॐ जंभूद्वीपविहारिण्यै नमः ।
ॐ भवपत्न्यै नमः ।
ॐ भीष्ममात्रे नमः ।
ॐ सिक्तायै नमः ।
ॐ रम्यरूपधृते नमः ।
ॐ उमासहोदर्यै नमः ।
ॐ अज्ञानतिमिरापहृते नमः । 108

श्री गंगा स्तोत्रम् के बाद श्री गंगा आरती | गंगा चालीसा अवश्य पढ़े।

यह भी जानें

Mantra Maa Ganga MantraShri Ganga MantraNamavali MantraGangaji 108 Name MantraGanga Dussehra MantraGanga Snan Mantra

अगर आपको यह मंत्र पसंद है, तो कृपया शेयर, लाइक या कॉमेंट जरूर करें!

इस मंत्र को भविष्य के लिए सुरक्षित / बुकमार्क करें Add To Favorites
* कृपया अपने किसी भी तरह के सुझावों अथवा विचारों को हमारे साथ अवश्य शेयर करें।

** आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक: यहाँ साझा करें

गायत्री मंत्र

गायत्री मंत्र को हिन्दू धर्म में सबसे उत्तम मंत्र माना जाता है। इस मंत्र का हिंदी में मतलब है,ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं...

मधुराष्टकम्: अधरं मधुरं वदनं मधुरं

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं। हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं॥

ॐ श्री विष्णु मंत्र: मङ्गलम् भगवान विष्णुः

ॐ नमोः भगवते वासुदेवाय॥ शान्ताकारम् भुजगशयनम्... मङ्गलम् भगवान विष्णुः...

श्री विष्णु स्तुति - शान्ताकारं भुजंगशयनं

शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् ।

वक्रतुण्ड महाकाय - गणेश मंत्र

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

श्री गणेशपञ्चरत्नम् - मुदाकरात्तमोदकं

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं, कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं...

ऋणहर्ता गणेश स्तोत्र

ऋण से छुटकारा पाने हेतु ऋणहर्ता गणपति स्तोत्र का नियमित पाठ करने से भक्त को कर्ज चुकाने मे आसानी होती है

Hanuman Chalisa - Om Jai Jagdish Hare Aarti -
Subscribe BhaktiBharat YouTube Channel
Download BhaktiBharat App